________________
प्रक्रियाकोशः
महाज्वाल - ५ - ८३६ - यज्ञाग्नि [] होमाग्नि, महावीर, प्रवर्ग ।
* महत्यो ज्वाला अस्य महाज्वालः । महातपस-५-२१९ (शे.७२) - विष्णु, नारायशु.
द्र० अच्युतशब्दः ।
महातमः प्रभा - स्त्री - १३६० - नरुनी पृथ्वी. महातरु- ५ - १९४० - थे। २.
स्नुहि, वज्र, [स्नुहा शि. १०२ ] । * महांश्चासौ तरुश्च महातरुः । महातेजस् - ५ - २०७ - अतिडेय, शरनो पुत्र.
द्र० अग्निभूशब्दः ।
* महत् तेजोऽस्य महातेजाः । महातेजस्-५-१२४-सप्तर्षि पैड़ी प्रभा ऋषि
महात्मनू - ५ - ३६७ - हार, महात्मा.
द्र० उदात्तशब्दः ।
* महान् आत्मा अस्य महात्मा । महादेव - ५ - १९८-२४२.
द्र० अट्टहासिनुशब्दः । * महांश्चासौ देवश्च महादेवः | महादेवी-स्त्री- २०४-पावती. द्र० अद्रिजाशब्दः ।
* महादेवस्य भार्या महादेवी । महाधातु- ५- ६२० २स धातु.
द्र० अग्निसंभवशब्दः । महानट-५ - १९८- २४२.
द्र० अट्टहासिन्शब्दः । * नाट्यसृष्टिकारित्वात् महानटः । महानन्द - ५ - ७४ - भोक्ष.
द्र० अक्षरशब्दः । * महानानन्दोऽत्र महानन्दः । महानस - न.-९९८-२सोडु.
सूदशाला, रसवती, पाकस्थान । * अनसा उपकरणसम्भारवत्त्वं लक्ष्यते ततो महच्च तदनश्चेति महानसम् । 'सरोऽनोऽश्माऽयसो जाति नाम्नोः " ||७|३ | ११५ ॥ इत्यट् समासान्तः ।
Jain Education International
५४९
महानाद-५ -५७३-अन द्र० कर्णशब्दः ।
* महानू नादो - निर्घोषोऽत्रेति महानादः । महानाद - ५ - १२८४ - सिंह द्र० इभारिशब्दः ।
* महान् नादोऽस्य महानादः । महानाद-५ - २०० (शे. ४१) - ४२. द्र० अट्टहासिन्शब्दः । महानिशा - स्त्री-- १४५ - अर्द्धरात्रि.
निशीथ, अर्धरात्र, [ निःसम्पात शि. १६ ] * महती - प्राप्तप्रकर्षत्वात् सा चासौ निशाच महानिशा । महानिशा - स्त्री- २०५ (शे. १०) - पावती.
द्र० अद्रिजाशब्दः |
महानील-न. - १०६५ (शि. ९५ ) - नीलमणि.
[] नीलमणि, इन्द्रनील | (महानील) -५ - १३१/- ते नामनो मेड नाग महापक्ष-५-२३१ (शे. ८० ) - गरुड पक्षी,
द्र० अरुणावरजशब्दः । महापथ- - ९८७ - भार्ग
महाबिल
द्र० असंकुलशब्दः ।
* महांश्चासौ पन्थाश्च महापथः । महापद्म - ५ - १९३ - निधि पैसा पांयो निधि. महापद्म - ५- १३०९-भस्तमा १० टीला वाणी સફેદ નાગ.
* महान्ति पद्मान्यस्य महापद्मः । महाफला- स्त्री- ७९७ (शे. १४८) - शम्तिनाभनु शास्त्र. [का, अष्टतालायता शे. १४८ ] ।
महाबल - ५ - ११०७ - पवन
द्र० अनिलशब्दः |
* महद् बलमस्य महाबलः । महाबल - न. -१०४१ (शे. १६०) -सीसु, द्र० गण्डूपदभवशब्दः ।
( महाबिल) - d. - १६३सामश.
० अनन्तशब्दः ।
* महाबिलं देश्याम् ।
For Private & Personal Use Only
www.jainelibrary.org