________________
ع جیحیی صهیمی یا
ای
प्रक्रियाकोशः
मयूरक * मन्यते मध्यताराभ्यां मन्द्रः “ भीवृधि--” । 'मपुष्ठ'-५-११७४-५४. ( उणा-३८७) इति रः मद्रोऽपि ।
द्र० मकुष्ठकशब्दः । मन्मथ-y-२२७-महेव.
'मपुष्ठक'-.-११७४-भ3. द्र० अङ्गजशब्दः ।
ट्र. मकुष्टकशब्दः ।
ममता-स्त्री-३१७-मलिभान, ग. मथति चित्त रागिणां मन्मथः 'क्रमिमथिभ्यां
द्र० अभिमानशब्दः । चन्मनौ च' (उणा--१२) इति अः, द्विवचनस्य
* ममत्यप भावो ममता । च मनादेशः मनो मनानीति वा पृषोदगदित्वात् मननं मन चेतना, मनो मथः मन्मथ इति धा ।
मय-.-१२, ४ . 'मन्मथ'--.-११५२-13, al.
द्र. उदशब्दः ।
मीनात्यहीन मयः मयते गच्छतीति वा मयः द्र० कपित्थशब्दः ।
इत्येके । मन्या-(दि.4.)स्त्री-५८७-धीवानी पाया
'मयष्टक'-.-११७४-भ3. ભાગની બન્ને ધમની-નાડી.
द्र० मकुष्टकशब्दः ।। 0 कलम्बिका ।
मयु-५-१९४-निर देव-(हेवनी जति). ___ * मन्यतेऽनयोरपान इति मन्ये, स्त्रीलिङ्गः
किंनर, किंपुरुष, तुरङ्गवदन । “स्थाद्या-" (उणा-३५७ ) इति यः।
* मिनोति मयु: "मिवहिचरिचटिभ्यो वा" मन्यु-यु-२९९-होध.
॥ (उणा-७२६) ॥ इत्यः ।
। ट्रक कुत्शब्दः ।
मयुक-.-१३२० (शे.- १८५)-२. * मन्यते मन्युः पुलिङ्गः “युजिमन्धि ..''
द्र० केकिनशब्दः। (उणा--८०१) इति युः ।
'मयुष्टक'-- ११७४--. मन्यु-पु-८२५-यज.
द्र० मकुष्ठकशब्दः । ट्र० अध्वरशब्दः ।
मयुष्ठक-धु-११७४-भ3. * मन्यतेऽसौ मन्युः पुंलिङ्गः "युजिमन्धि" | द्र० मकु ठकशब्दः । (रणा-८०१) ।। इति युः ।
मीयतेऽसी मयुष्ठः 'पाठधिठ-" (उणा-१६६)
।। इति टं निपात्यंत । मन्वन्तरः-.--१६०-७1 दि०५ (देवाना) युग मे
मयूख-पू-१८० -२९४. भन्वन्त२ बाय छे. (ते ॥ विशे५).
द्र अगुशब्दः । * मनूनां स्वायंभुवचाक्षुषवैवस्वतादीनामन्तर--
* मयते विस्तारं गच्छति मयूग्धः । “मयेधिमवकाशोऽवधिर्वा तर्हि चतुर्दशभिर्बहाणो दिनम् ।
भ्यामुटबौ" || (उणा-९१) । इत्यूखः । मन्वन्तर-.-२५२--पुराना पांच अक्षण पै । मयूर--१३१९-भार. . એવું લણ.
ट्र. केकिनशब्दः । * मन्वन्तराणि स्वायंभवादीनि चतुर्दश ।
___ मीनाल्यहीन मयूरः “मीमसि-" (उणा-४२७) 'मयुष्टक'-पु-११७४-भ..
इत्यूरः, मद्या रौतीति वा, पृषोदरादित्वात् । द्र मकुष्ठकशब्दः ।
मयूरक--.-१०५२-भारयुथु. 'मपष्ठ'---११७४-म..
नुत्थ, शिग्विग्रीवा, तुत्थाजन । द्र. मकुष्ठकशब्दः । .
मयूरस्य तुल्यं मयूरकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org