________________
मन्थान
५४२
अभिधानव्युत्पत्ति(उणा-३९७) इत्यरः ।
__मन्दमक्षि यत्र मन्दाक्ष स्वोत्थलज्जावशाद्धि मन्थान--१०२३-भयन ६, २ौयो.
चक्षुरवनमति, शुका मन्दाक्षमित्येके । द्र० क्षुब्धशब्दः । * "संस्तुस्पृशि-" (गा-२७६) इत्यानन
मन्दार--१७९, ४६५क्ष. मन्थानः ।
मन्दन्ते मोदन्ते देवा अनेन मन्दारः “ अग्यमन्द-पु-१२१-शनि.
ङ्गिमदिमन्दि-" ( उणा-४०५) इत्यारः । द्र० असितशब्दः ।
मन्दार-धु-१११४१-४८५११, भी सीमो. मन्दगतित्वान्मन्दः ।
0 पारिभद्रक, 'पारिजातक' ।। मन्द---३५२-मम'.
* मन्यन्ते स्तूयते देवर्मन्दारः " अग्यङ्गि-" द्र० अमेधसूशब्दः ।
( उणा-४८, ) इत्यारः, मन्दमियर्तीति वा । * मन्दोऽलस इव मन्दः ।
मन्दिर-धु-६१४-टीयानो पासो माग मन्द-पु-३८४-माण.
मन्दते गच्छत्यनेन-मन्दिर: “मदिम दि-" ।। द्र० अनुष्णशब्दः । * मन्दते स्वपितीव मन्दः, अत एव मदि
(उगा-४१२) इतीरः । जाडूय इति चान्द्रो धातुः, मन्यते या "शाशपिमनि-" |
मन्दिर-स्त्री--.-९९०-भवन, १२. (उणा-२३७) इति दः ।
द्र० अगारशब्दः । मन्द-यु-१२१८-हायानी ग ति .
* मन्यते स्तयतेऽत्र मन्दिर स्त्रीक्लीलीबङगः ___ * मन्दो मन्दसत्वात् ।
“ मदिमन्दि-" ( उणा-४१२) इतीरः । . मन्दगामिन---४९५-धाम यासना२.
मन्दीर-... ६६६ (शे०-१७६) ४२, ४८ | मन्थर ।
ट्र० अगदशब्दः । * मन्दं गच्छतीत्येवं शीलो मन्दगामी ।
मन्दुरात्री -.-९९८-घोडा माधवानी या. मन्दर-५-६६०-मा सेरना र.
0 वाजिशाला, ( वाजिशाल)। . * मन्यते स्तूयते मन्दरः।
* मन्यते स्तूयते मन्दुरा स्त्रीक्वलीचलिङ्गः । मन्दर-५-१०३०-भ- यक्ष. [] इन्द्रकील ।
"वाश्यसि - " ।। (गा-४२३) इत्युरः । . मन्यते मन्दरः "ऋच्छिचटि -(उणा
मन्दोदरीसुत-पु-७०६ भेवना, विनो ३९७) इत्यरः ।
પુત્ર ઈન્ડ જિતુ. मन्दरमणि-:-२०० (शे. ४४)।४२.
। रावणि, शक्रजित, मेघनाद । द. अट्टहासिनशब्दः ।।
* मन्दोदर्याः सुतो मन्दोदरीमुतः । मन्दरावासा-२त्री-२०५-(शे. ५५) पावती.
मन्दोष्ण-.-१३८६-या अ द्र० अब्धिजाशब्दः ।।
10 कोष्ण, कवोष्ण, कदुष्ण, ईपदुष्ण । मन्दाकिनी-श्री-१८८१-- नही.
* मन्दमुष्णो मन्दोष्णः । ट्र० ऋषिकुल्याशब्दः । * मन्दमकति मन्दाकिनी मन्दाका औषधिविशेषाः
मन्द्र-धु-१४०२-भनुयनी छातीमाथीनीत
ગંભીર ઉંડે ધ્વનિ. सन्त्यस्यामिति वा । मन्दाक्ष-न-३११-दान, शरभ.
मन्द्र-.-१४०९--गली२ २०वा. द्र० पाशब्दः ।
O मद्र-शि.-१२७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org