________________
मयूरचटक
अभिधानव्युत्पत्ति-- मयूरचटक-Y-१३२५-(शे. १४२)-३४. | मिकतास्वकर्कराः प्रतिफलिता जन्दत्वेनाभान्ति, अत द्र० कुक्कुटशब्दः ।
एवमरुमरीचिकेत्युच्यते । (मयूररथ)---२०८--तिय, (२४२ने पुत्र).. मरु-धु-९४०-५शी विनानी प्रदेश, भा२।७. द्र० उमासुतशब्दः ।
0 धन्वन् । मरक-पु-३२५-भ२४ी, महामारी, सर्पओ व्या॥ * म्रियते तृषाऽत्र मरुः। भ२६.
मा-५-९५७-भा२वा देश. ] मारि ।
17 ददोरक । * मरणं मरकः, पुक्लीबलिङ्गः, “दकन-" ॥ * म्रियते तृषा ऐपु मरवः पुंमि, “ मृमृतृ-" (उणा-२७) इत्यकः ।
( उणा-७१६)॥ इत्युः ।। मरकत-न.-१०६४--भ२४१ मणि.
मरुत (५. 4.)---८९-हेव. अश्मगर्भ, गारुन्मत, हरिन्मणि, (अश्मयोनि)।
द्र० अनिमिषशब्दः । * मरकं तरन्ति अनेन मरकतम् "क्वचित्"
* नियन्ते पुण्यक्षयाच्च्यवन्त इति मस्तः “म्र ॥५॥११५१।। इति डः । .
उत्” (उणा-८८९) ॥ इति उत् । मरन्द-५-११२७ -१५२स, ५२.
मरुत्---११०६-वायु, पवन. 0 मधु, मकरन्द, 'पुष्परस' ।
द्र० अनिलशब्दः । * मन्दः , "कुमद-" (णा २४४) इति दे । * म्रियन्ते क्षुद्रजतन्वोऽनेन मन्त् “म्र अ" निपात्यते ।
---(उगा ८८९) ॥ मगल- (म.)-१३२५-(शे... 1४४)-६ स. मरुत्पथ-५-१६३-मा . द्र० चक्राङ्गशब्दः ।
ट्र० अनन्तशब्दः । मरिच-न.-४१९-- भरी.
* मरतां पन्थाः ममत्यथः । द्र० कृष्णभूषणशब्दः ।
मरुत्पथ--७०७-भीमसेन. * म्रियते जिहवाऽनेन मरिच “ मूत्रपिभ्यां-"
द्र किर्मीरनिषदनशब्दः । (उगा-११७) ।। इतीचः ।
* मम्तो वातस्य पुत्रो ममत्पुत्रः । मरीच-न.-४२०-(शे. १०२)-1 भरी.
मरुत्वत्-यु-१७५-ॐन्द. ट्र. कृणभूषणशब्दः ।
द्र. अच्युताग्रजशब्दः । मरीचि पुत्री -९९-४ि२९३.
* मम्तो देवाः सन्त्यस्य ममत्वान् । द्र० अंशुशब्दः ।
मरुदेवा-स्त्री-३९-सपमदेवम नी भाता. * म्रियते तमोऽस्मिन्निति मरीचिः, पुंस्त्रीलिङ्गः।
[मरुदेवी शि-3]। 'मृश्विकण्यणिदध्यविन्य ईचिः" (उणा-६२७) इति ईचिः। * महद्भिर्दी व्यते स्तूयते मरुदेवा पृषोदरादि(मरीचि)-पु-१२४-भरायपि (सतवित्री
त्वात् तलोपः । .).
मरुदेवी-स्त्री-३९-(शि-3) श्री भदेव म.न मरीचिका-श्री १०१- भूगत, जवाना.
भाता. मृगतृष्णा, (मरुमरीचिका)।
महदेवा । * मरीचिप्रतिकृतिर्मरीचिका "तस्य तुल्ये कः । मरुद्ररथ -७५२-देवो ना २५ संज्ञाप्रतिकृत्योः” ॥७१:१०८।। इति कः । ग्रीमे हि । * देवनिमित्ते ममतां देवानां रथो मदरथः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org