________________
प्रक्रियाकोशः
मध्यलोकेश 0 मथुरा, मधुरा ।
10 मध्यम, माध्यम, मध्यमीय, माध्यंदिन । * मधोनवस्य उपध्न आश्रयोऽय मधूपनम् ।
मध्यम-न.-६०७-शरीरना क्या माग. (मधूल)--१३८८-मधु२ २स.
1 मध्य, अवलम, विलन । 0 मधुर, रसज्येष्ठ, गुल्य, स्वादु, मधूलक। । * मध्ये जातो मध्यमः, पुंक्लीवलिङ्गः । मधलक-पु-१३८८-मधु२ २स.
मध्यम-६९०-मेशन। अधिपति. 10 रसज्येष्ठ, गुल्य, स्वादु, मधुर, (मधूल)। 0 मण्डलाधीश।
* माद्यत्यनेन मधूल: “दुकूल-" (उणा-४९१) * मध्यमः सामान्योऽग्रेतनापक्षया । इत्यूले निपाल्यते ।
मध्यम---९,१-दिमायस सनेवियाया वरये मध्य-न.-२९२-मध्यम गति पy (नृत्य)
नो २. [ घन, (अनुगत) ।
0 मध्यदेश । मध्य-.न.-६०७-शरीदना वयसा माग.
* मध्य भवो मध्यमः, नात्युकृष्टो नाप्यपकृष्ट 0 अवलग्न, विलग्न, मध्यम ।
इत्यर्थः । * मध्ये बध्यते मेखलाद्यत्र मध्यम् ।
मध्यम-धु-१४०१-१६यम स्वर (ोय. पक्षी
यो अवार.) मध्य-न.-८७४-६३ अन्त्य प्रमाण. * दशान्त्यानि मध्यम् ।
___* मध्ये भवो मध्यमः, यदाह--"तहदेवास्थितो-- मध्य-y-१४०२-भांथी नी सवार.
वायुरुर कण्टसमाहतः । नाभिषाप्तो महानादो मध्यमस्तेन
हेतुना" । * ऋषभादयः स्वराः प्रत्येकमुरःप्रभृतिस्थान
मध्यम-1.-१४६०-भयभ, क्य. भेदेन मन्द्रता मध्यता तारता च अवलम्बन्ते, यत्
माध्यम, मन्यमीय, माध्यंदिन, मध्यन्दिन दन्तिल:-"नृणामुरसि मन्द्रस्तु, द्वाविंशतिविधो ध्वनिः ।
शि. 11] । स एव कण्ठे मध्यः स्यात् तारः शिरसि गीयते ॥”
*मध्य जातं मध्यमं मध्यान्मः " ।।६।३।७६॥इति । मध्य-1.-१४६०-सन्त२, मा.
मध्यमा-स्त्री-५११-युवान स्त्री(तु प्राप्त थयेसची). 0 अन्तर ।
- द्र. चरीशब्दः। * 'मन् बन्धन' मव्यते मध्यम , “शिक्यास्थाढ्य |
* मध्यमा मन्यवयाः । (उणा--३६४) इति ये निपात्यते ।
मध्यमा-श्री--५९३ --क्यसी सगा . मध्यदेश-धु--९५१-लिभाय सने विध्याय
[] ज्यष्टा, मन्या । वयेना दे.
* मध्ये जाता मध्यमा “मध्यान्मः ॥६।३।०६।। 0 मध्यम ।
* उत्तरस्यां हिमवान् पर्वतः दक्षिणस्यां विन्ध्यः, | मध्यमीय न.-१४६०... मध्यम, क्या. विनशनः सरस्वत्याः अन्तर्धानदेशः, प्रयागः गङ्गा यमुनयोः
मध्यम, मायम, माध्यंदिन [मध्यन्दिन
शि. 1:1]। सङ्गमः तानवधीकृत्य मध्यचासो देशश्च मध्यदेशः । मध्यन्दिन--.-१३९-मध्याह, पार.
* मध्ये भव' माध्यमम् , मध्यमीयम् , माध्य
न्दिनम् "मध्याहिनणणया मोऽन्तथ" ॥६।३।१२६।। - मध्याह्न, दिवामध्य ।
* दिनस्य मध्य मध्यन्दिनम् । “लोकम्पृण--" इति साधवः । ||३।२।११३।। इत्यादिना निपात्यते ।
मध्यलोका-स्त्री-९३८-(शे..1५७)-था. मध्यन्दिन--१४६०-(शि.-१३१)-तर, द्र० अचलाशब्दः । अवनश, क्य.
मध्यलोकेश-.-६८९-२164.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org