________________
मध्यस्थ
५४०
অমিঘালম্বলি द्र० नृपशब्दः ।
* 'मनूयी बोधने' इत्यस्येटि मनितम् । * मध्यलोकस्य ईशो मध्यलोकशः ।
मनीषा-२०-३०८-मुद्धि, भति. मध्यस्थ-धु-८८२-(शे. १५४)-विवाहमा निणय
द्र० उपलब्धिशब्दः । કરનાર પ્રામાણિક પુરુષ,
* मनस ईषा मनीषा, पृषोदरादित्वात् । । साक्षिन् , स्थय, [प्रानिक शे. १५४]
मनीषिन्-.-३४१-विहान, रित. मध्या-स्त्री-५९३-क्यनी सांगणी.
द्र० अभिरूपशब्दः । 0 ज्येष्ठा, मध्यमा ।
* मनस ईष्टे मनीषी पृषोदरादित्वात्, मनीषा * मध्ये मृतत्वाद् मध्या ।
अस्त्यस्येति वा शिखादित्वादिन, यौगिकत्वाद धीमान, मध्याव-न.--१३९-मधार.
मतिमानित्यादयः । दिवामय, मध्यन्दिन ।
मनुज-५-३३७-मनुष्य. * अहो मध्यं मध्याह्नः, “सर्वा शसंख्याऽव्ययात्” |
द्र० नरशब्दः । ॥७।३।११८॥ इति अद, अह्लादेशश्च ।
* मनोजर्जातो मनुजः । मध्वासव-पु-९०४-मानी हार.
मनुज्येष्ठ-धु-७८२-(श. 1४५) त२१.२. O माधवक ।
द्र० असिशब्दः । मधु मानिक तन्मिश्रे आसूयते मध्वासवः । मनःशिला-२-१०५९--भशीम धातु.
मनुष्य-|-३३७-भानव.
द्र. नरशब्दः द्र० करवीराशब्दः ।
। * मनोवाच्या शिला मनःशिला ।
* मनोरपत्यं मनुष्यः, मानुषः “मनोयोगी
पवान्तः" ।।६।१।९४॥ इति योऽण च प्रत्ययो । मनम-.-२२९-अभवती योनि
(मनुष्यधर्मान् -.-११८९-२देव. मनस-न.-१३६९-मन. द्र० अन्तःकरणशब्दः ।
ट्र० इच्छावसुशब्दः । * मन्यते जानात्यर्थान् मनः, यदवोचामतके मनोगवी-स्त्री-४३१-(शि. ३०)-३२-७, अभि-"सर्वार्थग्राहणं मनः” इति “असू"(उणा-९५२)
सापा, मना२य. इत्यस् ।
___ट्र० अभिलापशब्दः । (मनसिशय)-४-२२७-भव.
मनोगुप्ता-धी-१०५९.-भशीर धातु.
द्र. करवीराशब्दः । ट्र० अङमजशब्दः । मनस्ताल-पु-२०५ --पाव तीन वाहन (सिंह).
* मनोऽभिधा गुप्त । मनोगुप्ता । * मनस्ताडयति कम्पयति मनस्तालः ।
मनोजव-धु-४८८-(शे. ३७)-पिता तुझ्या मनाक-अ.-१५३६-याड, २५८५.
वगैरे. 0 किञ्चित्, ईषत्. किञ्चन ।
0 मनोजवस, ताततुल्य । * मन्यते मनाक "द्रागादयः" ।। (उणा-८७०) । मनोजवस---४८८-पिता तुल्य 11. इति निपात्यते । यथा-"ते मनाग नन्दनम्" ।
0ताततुल्य, मनोजव शि. 3011 मनित-न.-१४९६-गोल.
* मनो जवतेऽस्मिन् पिताऽयमिति धावति ६० अवगतशब्दः ।
मनोजवसः “बहुलम्" ॥५॥१॥२॥ इत्यसः, मनोजे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org