________________
मधुधूलि
५३८
अभिधानव्युत्पत्तिद्र० गुडपुष्पशब्दः।
(मधुलिह)-धु-१२१३-ममरे!. * मधुप्रधानो द्रुमो मधुद्रुमः ।
द्र० अलिशब्दः । मधुधूलि-धु-४०३-3.
मधुवार-(प. 4.)-५-९०६-मध पीवानी ५६ति, खण्ड ।
વારા પ્રમાણે પીવું તે. * मधनः औद्रस्य धूलिखि मधुरत्वात् मधु.
0 मधुक्रम । धूलिः ।
* मधुनो वारा अवमग मधुवाराः । (मधुप)--.-१२१३-ममी.
(मधुब्रत)----१२७३- मम।.
द्र० अनिशब्दः । मधुपर्क---.-८३३ .. ६वी साथ मिश्रित २४ भय.
मधुष्ठील-धु-११४१-भा. 7 महादय ।
द्र० गुदपुप्पशब्दः । * मधुनः पक: संपर्को मधुपर्कम् ।
मधु माधुर्यमस्तीले गर्भऽस्य मधुष्ठील: पृषो'मधुपर्णिका'-स्त्री-११४३ सीवान वृक्ष.
दरादित्वात् , मधुष्ठीवतीति वा । ट्र० कायमरीशब्दः ।
(मधुसख) पु-९(प.)-भष. मधपत्री -११५७-गगे।
मधुसारथि--२२७-४ भदेव. द्र० अमृताशब्दः ।
द्र० अङ्गजशब्दः । मधुमक्षिका-श्री-१२१३-भषमा सी.
* मधुः सारथिरस्य मधुमारथिः । अद्रा, सरवा ।
मधुसिक्थक-पु.११९.८-वन-पति न्यस्या१२ वि५. * मधुनो मक्षिका मधुमक्षिका ।
द्र अङ्कोटसारशब्दः । (मधुमथन)---२२१-वि.
* मधुमिक्थं मधुच्छिष्टं तत्महशत्वाद् मधुद्र० अच्युतशब्दः ।।
सिक्थकः । मधुर-धु-१३८८-मधुर २५ (rयु). 0 रसज्येष्ट, गुल्य, स्वादु, मधूलक, (मधूल)।
(मधुसुहृत् -पु-२२९-मदेव. (मधुसुहृत् -५
द्र० अङ्गजशब्दः । * मधु माधुर्यमस्त्यस्य मधुरः मध्वादित्वाद् र:,
मधुसूदनी-स्त्री-११८६-पासमानी मा. माद्यत्यनेनेति वा "श्चमुर-” ॥ (उणा-४२६) । इत्युरे निपात्यते ।
पालक्या । मधुर-..-१४४५-२४२, मनो२.
* नधु माधुर्य सूदते मधुसूदनी । ट्र० अभिरामशब्दः ।
मधुम्रवा-स्त्री-११८५-मी. २. १, डिरहे 31. * माद्यतेऽनेन मधुरं "श्वसुर"- (उगा -४२६)
द्र. जीवनीशब्दः । इत्युरे निपात्यते ।
* मधु स्त्रवति मधुलवा । 'मधुरसा'-स्त्री-११५६-६२१५.
मधूक-५-११४१-मो . ___ट्र. मृद्रीकाशब्दः ।
द्र० गुडपुष्पशन्दः। मधुरा-स्त्री-९७८-मथुशनगरी.
* मदयति मधूकः "शम्बूक-" ॥ (उणा-६१) मधूपन, मथुरा ।
इत्यूके निपात्यते । * मधुना राजते मधुरा, मधुरधिष्ठितोऽस्या | मधूच्छिष्ट-.-१२१४-भील. अस्तीति वा, मवादित्वाद् रः ।
द्र० सिस्थक, (मदन)। मधुरा-स्त्री-४१६-(शे. 101)-30,२२५.
* मधुनोच्छिष्ट कल्को मधूच्छिष्ट मदनास्यम् । दु० अवन्तिसोमशन्दः ।
मधूपघ्नध-न.-९७८-मथुरा नगरी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org