________________
प्रक्रियाकोशः
मधुव्रम
10 उपदंश, अवदंश, चक्षण ।
* मद्यस्य अशनं मद्यपाशनम् , ग्वरविशदमभ्यवहार्यम् । मद्यवीज-न.-०.०५-२४२५०मीन (माथा महि। नेते)
-किण्व, नग्न, नग्न, । कण्व' ।।
* मद्यस्य बीजं मानीज मापाटलत्यादि। मधमण्ड---९०५ --मधनी त२.
[] कारोत्तम ।
* मद्यस्य मण्डो मद्यमण्डः । मद्यसन्धान-.-९०५-भहिश मनाववानी लिया.
आसुति, आसव, अभिषव । * मद्यस्य सन्धानं मद्यमन्धानम् । मद्र-न.-८६-४८याण, शुभ,
द्र० कल्याणशब्दः ।
* माद्यति हृष्यत्यनेन मद्रम् । “भीवृधि--" ॥ (उगा-३८७) इति रः ॥ मद्र-y-१४०९(शि.१२७)-गली२ भवान.
मधु-न.-१२१३-भव, मभरानुमानन.
* भ्रमरस्य भोज्यं मधु, तेन मधुलिट् । मधु-.-१२१४-भय.
माक्षिक ।
मन्यतेऽभिलायते मधु क्लीबालिग: पस्यपि वैजयन्ती यदाह--‘मधुलं तु मधुनाऽस्त्री मधुकं तत्पुरातनम' इति । 'मधु'--.-११८५-६५२मोडी.
___द्र० जीवनीशब्दः। मधुक-न.-१०४२-(श०-१11)सासुस
द्र० आलीनशब्दः । 'मधुक'-५-११४१- भा..
द्र० गुइपुष्पशब्दः । मधुकण्ठ-.-१३२१-(शे०१४०)-यक्ष.
द्र० कलकण्टशब्दः । मधुकर-पु-१२१२-(शि०-१०९)-भरे।
द्र. अलिशब्दः । मधुका-त्री ११७७-अजीग.
* मन्यते कल्यते मधुका “कञ्चुक-" (उणा-५७) ।। इत्युके निपात्यते । मधुकृत्-पु-१२१२-लभरे.
द्र. अलिशब्दः ।
* मधु करोति मधुकृत् । मधुकम-(4..)--९०६-मद्यपीवानीपति, વારા ફરતી પીવું તે.
- मधुवार ।
* मधुनः क्रमा मधुक्रमाः । मधुघोष-पु-१३२१-(शे०-१४०)-या.
द्र० कलकण्ठशब्दः । मधुज्येष्ठ-न.-४०४-(शे. १००)- तरत हो
मधु-धु-१५३-चैत्र महिनी.
द्र० चैत्रशब्दः ।
* मन्यते मधुः पुंलिङ्गः “मनिजनिभ्यां घतौच" (उणा-७२१) इत्युः । मधु-पु-२१९-णना शत्रु.
द्र० अच्युतशब्दः। ___* मन्यते मधुः । मधु-५-२२९-आमनो भित्र, (शैत्रमास).
(त्र)। मधु-४-६९९-योथा प्रति वासुदेव.
* मन्यते सर्वमसारं मधुः, यस्य कैटभो भ्राता। मधु-.--.-९०२-महि.
द्र. अधिजाशब्दः ।
* मन्यते मधुः, पुंक्लीबलिङ्क । मधु-.-११२६-पु.५२स.
0 मकरन्द, मरन्द, 'पुष्परस ' । * मन्यते बहु भजर्मधु, क्लीबलिङ्गः ।
द्र० ऊधस्यशब्दः । मधुदीप-धु-२२७-अभदेव
द्र० अङगजशब्दः ।
* मधौ वसन्ते दीप्यते मधुदीपः । मधुद्रुम-घु-११४१-- मो .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org