________________
मद्
* मथति चित्त मथुरा । मद-धु-३१२-समालभिथ मान.
* मदनं मदः “व्यधजपमदभ्यः" ॥५:३।४७|| इत्यल् , आनंदसंमोहयोः संगमः । मद--१२२३-थाना गयसमांथा तु पाए.
। दान, प्रवृत्ति ।
* माद्यत्यस्माद मदः "व्यधजप-" ॥५॥३॥४७॥ इत्यल, मदयतीति वा । मदकल--५-१२२१-धामहवागलाया.
मदोत्कट । * मदेन कलो मनोज्ञो मदकलः । मदकोहल-५-१२५९-साद.
ट्र० इटचरशब्दः ।
* मदेन कोहलो नट इव मदकोहलः । मदन--२२७-अमर
द्र० अङ्गजशब्दः ।
* मदयति मदनः । मढ़न-यु-११७१-243..
- माप, नन्दिन्, वृष्य, बीजवर, बलिन् ।
* मदयति वृक्षत्वाद् मदनः । (मदन)-न.-१२१४-भी.
0 मधूच्छिष्ट, सिक्यक । 'मदन'-पु-११५१-चतुरे.
द्र. कनकाह्वयशब्दः । मदननालिका-स्त्री-५२९-(श. ११२) सात्री.
द्र० अविनीताशब्दः । मदना-स्त्री-९०३-माहिश
ट्र. अब्धिजाशब्दः ।
* मदयति मदना । मदशौण्डक-न.-६४३-(२. १७२)-514६.
द्र० जातिकोशशब्दः । मदाम्बर-५-१७१-(शे. उ4)न्द्रनहाया, जैशवाला
द्र. अभ्रमातङ्गशब्दः । मदिरा-स्त्री-९०२-भहित.
द्र. अब्धिजाशब्दः । * माद्यत्यनया मदिरा "मदिमन्दि-" (उणा-
अभिधानव्युत्पत्ति४१२) इतीरः । मदिरागृह-न.-१००१-१३ नवाथान.
0गजा । मदिष्ठा-स्त्री-९०२-मसि. द्र० अब्धिजाशब्दः ।
अतिशयेन मदवती मदिष्ठा, "गुणाङगाद-" ॥७॥३॥९॥ इतीष्ठे “विन्मतो:-" ॥७४।३२।। इति मतुलोपे "च्यन्तस्वरादेः" ॥४॥४३॥ इति अन्त्यस्वरादिलोपः । मदोत्कट-पु-१२२१-घा महवा। हाथी.
- मदकल ।
* मदेन दानाम्बुना उद्भिन्नकटो मदोत्कटः । मदोलापिन्-यु-१३२१(शे. १८०)-यन.
द्र० कलकण्ठशब्दः । मद्गु-पु-१३२३-पाथीना गी.
जलवायस । * मज्जति जले मद्गुः “भृमृतु-" ॥ (उणा७१६) ।। इत्युः, न्यझ्वादित्वाद् गत्वम् । मदगुर-पु-१३४७-शा नावाने भ७.
0 राजश्रृङ्ग।
* मज्जति मद्गुरः "श्वसुर -"|(उणा-४२६)। इत्यूरे निपात्यते, मद्गुन राति वा । मद्गुरप्रिया-स्त्री-१३ ४७ भ६४२ भनी प्रिया.
मद्य-न.-९०२-महिरा.
द्र० अब्धिजाशब्दः ।
* मदस्य कारण मद्यम् “मतमदस्य करणे" ॥७॥१४॥ इति यः । माद्यन्त्यनेन इति वा "बहलम" ॥५।१।२।। इति करणेऽपि “यमिमदि-" ॥५॥१॥३०॥ इति यः । मद्यपङ्क-पु.-९०४-मधनोनीयामाग, भानह.
0 जगल, मेदक ।
* मद्यस्य पङ्को मद्यपङ्कः । मद्यपाशन-1.-९०७-मास पावानी प्रीतित्पन्न अरे तेव। सक्ष्य पहाय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org