________________
प्रक्रियाकोशः
मथुरा मत-गु-४३६-भ.पा.
" शर्करोक्तातु मीनाण्डी श्वेता मत्स्याण्डिका सिता" शौण्ड, उत्कट, क्षीब ।
इति । “मत्स्यण्डिका खण्डसिता क्रमेण गुणवत्तरा" * मद्यन माद्यति स्म मत्तः ।
इति तु वाग्भटः । मत्त-धु-१२२०-भदोन्मत्त हाथी.
(तस्यण्डिका)-स्त्री-४०३-सा४२. ।। प्रभिन्न, गर्जित ।
द्र० फाणितशब्दः । * माद्यति स्म मत्तः ।।
मत्स्याण्डिका-स्त्री-४०३-२४२ मत्तवरण--१०१२-४२, .
द्र० फाणितशब्दः । । मत्तालम्ब, अपाश्रय, प्रग्रीव ।
(मत्स्याण्डी)-२त्री---४०३-सा७२. * मत्तान् वारयति मत्तवारणः ।
मत्स्य नाशन-धु-१३३५-४२२५ही. मत्तालम्ब-पु-१०१२-२., गो.
उत्क्रोश, कुरर । .मत्तवारण, अपाश्रय, प्रग्रीव ।
मत्स्यान ना शयति मत्स्यनाशनः । * मत्तः प्रमादादिभिरालम्च्यते मत्तालम्बः ।
मत्स्यबन्धनी-खी--९२९-भासवान। यो मत्तेभगमना-स्त्री-५०६-विशिष्ट यासवागीश्री.
10 कुवेणी। [] तरललोचना, अलसेक्षणा, मृगाक्षी ।
* मला बध्यन्तेऽस्यां मत्स्यबन्धनी । * मत्तेभगमनमिवगमनमस्याः सा तथा, मत्स्यराज---१३४६.२ लित भ२७, (मोटी भ७) अत्रोपमान भूतमत्तेभगमनेनापग गमनक्रिया विशेषिता । [] रोहित । मत्य न.-८९.२.-२नी भूभिने ४२ ४३सी ते. * मत्स्यानां राजा मत्स्यराजः । * मतशब्द: साभ्यपर्यायः मतस्य करण मत्यम् ,
मत्स्यवेधन-न.-९२९-२४-मा७६ ५४वाना
मां.. “मतमदस्य करणे" ॥७।१।१४७॥ इति यः ।
] वडिश, 'बडिश' । मत्स----१३४४-शि०१२१)-५२७,भाओ.
* मत्स्या वेध्यतेऽनेन मत्स्यवेधनम् । द्रः अण्डजशब्दः ।
मत्स्योदरी-स्त्री-८५--(श.१५४)-व्यास पिना मत्सरिन्--३८०-६ , .
भाता. द्र० कणे जपशब्दः ।
द्र ग-धकालिकाशब्दः । * मत्मरोऽस्त्यस्य मत्सरी ।
मथन --११-(प.) २१. नेवायी ५४ वाय मत्स्य-धु-१३४३-भाया.
अपने. ट्र० अण्ड जशब्दः ।
मथन--२२८(शे. ७९)-भव. * माद्यति जलेन मत्स्यः “मदेः स्यः ” (उणा
ट्र० अङ्गजशब्दः । ३८३)।
मथित-.-४००.-पानी विना भयेसु डी. मत्स्यजाल-न.-९२९-भा७॥ ५४वानी .
दना मथममात्रसाध्यं मथितम् । आनाय ।
मथिन्-धु-१०२३-२वैयो भन्यन 3. मत्स्यण्डी-स्त्री-४०३-सा३२.
द्र० अब्धशब: । द्र० फाणितशब्दः ।
*मथ्यतेऽनेन मन्थाः "पन्थिमन्थिभ्यां--"(उणा* मदं स्यन्दते मत्स्यर्डी सामान्यशर्करा, । ९२६) इतीन् । । पृषोदरादित्वात; मत्स्यान अमति रुजति मत्स्याण्डीति मथुरा--स्त्री-९७८--मथुराना। वैधा:-यद् धन्वन्तरि:
- मधूपघ्न, मधुग ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org