________________
मण्डल
अभिधानव्युत्पत्ति
मण्डल-न.--७७७-७-न
२राभवाते. * मण्डलाकृतित्त्वाद् मण्डलम् । मण्डल-त्रि-९४७-देश.
द्र. उपवर्तनशब्दः ।
* मण्ड्यते मण्डलं त्रिलिङ्गः “मृदिकन्दि-" (उगा-४६५) इत्यलः । ___अमरस्तु-" नीवृज्जनपदे, देशविषयौ तूपवत्त'नम्” इति पृथगाह । मण्डल-न-त्रि-१८११--सभूल.
द्र० उत्करशब्दः ।
* मण्ड्यते मण्डलं त्रिलिङ्गः, 'मृदिकन्दि-" । (उणा-४६५) इत्यलः । मण्डल-धु-१२८०-(शे. १८3)-त.
द्र० अस्थिभुजशब्दः । मण्डलक-न.-४६७-(शि.-३४)- उतना डोदरा
| कोट, मण्डल । मण्डलान-पु-७८२. तरवार.
द्रा असिशब्दः ।
* मण्डलाकारमग्रमस्य मण्डलामः । मण्डलाधीश--६९० --मे देशाने २.
0 मध्यम।
* मण्डलमात्रस्याधीशो मण्डलाधीशः । मण्डलिन्-धु-१३०२-सेडी, मे जतना सा.
जाहक, गात्रसंकोचिन । * मण्डलाकृतिरस्त्यस्य मण्डली । मण्डहारक-y-९०१-उसास-मदिरा वेचना२.
द्र० आमुतीबलशब्दः ।
"* मण्डमच्छमुरा हरति मण्महारकः ।। मण्डित-पु-३२-श्री भना।२ म. ना ? गणघर.
॥ [मण्डितपुत्र शि०-3] ।
ॐ गुणैमण्ड्यते स्म मण्डितः । मण्डितपुत्र-पु.-३२-(शि०-३) श्री महावीर म. | ના છઠ્ઠા ગણધર.
0 मण्डित । मण्डूक-धु-१३५४-हे.
द्र. अजिह्वशब्दः ।
* मण्ड यति मण्डूकः “मृमन्यजि-" (उणा५८) इत्यूकः । मण्डूर-न -१०३८-औदाना अट.
सिंहान, धूत, सरण । ॐ मड्यति माडूरम् , “ मीमसि-” (उणा४२७) ॥ इत्यूरः । मत-न.-१३८३-मालिप्राय.
0 छन्द, आकृत, भाव, आशय, अभिप्राय ।
* मन्यते मत्तम् । मतङ्गज--१२१७-६यी.
द्र, अनेकपशब्दः ।
* मतगात् ऋषेर्जातो मतगजः । मतल्लिका-स्त्री-१४४०-या
वाया प्रशंसा वा श६ गते,Bat. गोमतल्लिका । मति श्री-३०८-शुद्धि द्र० उपलब्धिशब्दः ।
मन्यतेऽनया मतिः, अनिश्चयः । (मतिमत्)-पु-३४२-विधान.
द्र० अभिरूपशब्दः । मत्कुण-न. ७६८- धनु .
[] जयात्राण ।
* माद्यति हृष्यत्यनन मकुग "भ्रणतण--" (उगा-१४६) इति साधुः । मत्कुण-धु-१२०९-म .
कोलकुण, उदंश, किटिम, उत्कुण ।।
माद्यति शोणितन मत्कुगः “भ्रणतृग--" (उणा-१८६) इति णे निपात्यते । मत्कुण-धु-१२१९-६in नावे अनेक सागवाणे हाथी.
* माद्यन् कुगत्ति मत्कुणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org