________________
प्रक्रियाकोशः
मञ्जूषा - स्त्री - १०१५ - पेटी.
[] पेटा, [पेटक, पेडा शि. ८८ ] | *'मञ्जिः सौत्रः' मञ्जति मञ्जूषा, 'खलिफलि-" || ( उणा - ५६० ) इत्यूषः, मज्जु मनोज्ञ कृत्वा वस्त्रारुध्यतेऽचेति वा ।
मठ - ५ - ९९४ - विद्यार्थी
व्रती रहाण.
आवसथ, आवसथ्य |
* मठन्ति निवसन्त्यत्र मटः त्रिलिङ्गः, बाहुलकात् “पुनाम्नि - " ||५|३|१३० ॥ इति वः । मड्डु-पु ं- २९४-(शे. ८८ ) - वानि प्रार. मणि - स्त्री - ५९१-डु.
मणिबन्ध |
* मणति मणिः पुंस्त्रीलिङ्गः "पदिपटि " ॥ ( उगा - ६०७ ) ॥ इतीः |
मणि-पु- स्त्री - ६११-गुनो मध्यभाग.
गुल, गुह्यमध्य |
* मण्यते मणिः पुंस्त्रिलिङ्गः । मणि -- स्त्री - १०६३-२त्न.
रत्न, वसु ।
* मणति महार्घतां मणिः पुंस्त्रीलिङ्गः, माणिक्यमपि । मणिक-५-१०२२-भोटो घडो.
५३३
अलिञ्जर |
* मगत्यम्भसा श्रियमाणो मणिः, “पदिपटि - " ( उणा - ६०७ ) ।। इति इः, यत् शाश्वतः - " अलिञ्जरं मणि विद्याद् मेहनावयवो मणिः,” स्वार्थे के मणिकः । मणिकण्ठक --- १३२५ - (शे. १८३ ) - डो.
द्र० कुक्कुटशब्दः । मणिकार - ५ - ९१० - जवेरी.
[] वैकटिक |
* उत्तेजना मणिं करोति मणिकारः । मणित - न. - १४०८ - रति
थतो व्यस्त अवान * रते जम्पतीनां - कूजितमव्यक्तशब्दो मणनं
मणितम् ।
मणिबन्ध - - ५९१- द्वाथन डी.
[] मणि ।
* पाणेरादौ मूले मणेर्बन्वोऽय मणिबन्धः
Jain Education International
पाणिप्रकोष्ठसन्धिः । मणीवक-.- १९२५-झ.
द्र० कुसुमशब्दः ।
* मणति भ्रमरमणीवकं "कीचक- " ॥ ( उणा - ३३) इत्यके निपात्यते । (मण्ट ) - ५ - ७६२- भावत. ६० आधोरणशब्दः ।
मण्ड --- न. - ३९६ - लात विगेरेनुं मोसामलु. सर्वरसा |
* मण्डयति मण्ड: पुंक्लीवलिङ्गः ।
'मण्ड' - ५ - ११५० - मेरो.
द्र० एरण्डशब्दः । मण्डन- ५ - ३८९ - शोभावनार.
मण्डल
[] अलङ्करिष्णु ।
* मण्डयति तच्छीलो मण्डनः " भूषाक्रोधार्थ " ||५|२|४२ || इत्यनः ।
मण्डन-न.-६३६ - शगुगार, अझ अ२. प्रसाधन, प्रतिकम'न् ।
((
* मण्ड्यतेऽनेन मण्डनं तिलकपत्रभङ्गादि ।
मण्डप -५ - १००३-मांडवा.
● जनाश्रय ।
मण्यते नानालोकमण्डपः पुंकलीबलिङ्गः,
इत्यादिशब्दाद्
*
विष्टप-" ।। (उणा-३०७)
अपे निपात्यते ।
मण्डल - न-त्रि - १०१ - सूर्य-चंद्रनी यारे मानु રહેલું ગોળાકાર તેજ,
उपसूर्यक, परिधि, परिविप ।
* मण्डयति मण्डलं त्रिलिङ्गः " मदिकन्दि - "|| ( उणा - ४६५ ) इत्यादिना अलः । मण्डल - 1. - १०७ - यंद्रनु मिंग. बिम्ब ।
मण्डल -त्रि- ४६७- नतनो ट रोग. [] कोठ, [मण्डलक शि. - ३४ ] | * मण्डलाकृतित्वाद् मण्डलम्, त्रिलिङ्गः ।
For Private & Personal Use Only
www.jainelibrary.org