________________
मङ्गल्यक
५३२
अभिधानव्युत्पत्ति मङ्गल्यक--.-११७०- मसुर (मे Mतनु
मञ्च-पु.-६८३-माटो, पक्ष मसूर ।
0 मञ्चक, पर्यङ्क, पल्यङ्क, खट्वा । * मङ्गले साधु मङ्गल्पः, के मङ्गल्पकः ।
* मञ्च्यते धार्यतेऽनेन मञ्चः । मङ्गल्या स्त्री-६४०-भागनानी सुमधावाया। मञ्चक- न.-६८३-पाटी, ५. मगर.
मञ्च, पर्यङ्क, पल्यङ्क, खट्वा । - मल्लिगन्धि ।
* मच्चते मञ्चकः-पुक्लीचलिङ्गः । * मङ्गले साधुर्मङ्गल्या ।
मञ्जरि-स्त्री-११२२-भरी, भड.२. मङ्गिनी-त्री-८७६-नौस, नाव.
मञ्जा, वल्लरि, 'मञ्जरी, वल्लरी' । द्र० तरणीशब्दः ।
* "बहुलम्' ॥५।१।२॥ इत्यरौ * मङ्गो नौशीर्षमस्त्यस्यां मङ्गिनी ।
मञ्जरिः, स्त्रीलिङ्गः "ऋञ्छिचटि-" ॥ (गा. मङ्गिनाशिरस-न.-८७८-वहारानी अभाग.
३९७) ॥ इत्यरान्तात्त यां मञ्जरी ।
'मञ्जरी'-श्री-११२२ भारी. 1 मङ्ग। * मङ्गिनी नौस्तस्याः शिर उपरिभागः ।
द्र० मञ्जरिशब्दः ।
मजा-स्त्री-११२२-भरी. मचर्चिका-स्त्री-१४४१-२॥ श उत्त२ ५मां
द्र० मञ्जरिशब्दः । તેડવાથી પ્રશંસા વાચક બને છે જેમકે–ગમચર્ચિકા.
* 'मजिः सौत्रः' मञ्जति मजा । मज्जकृत्-न-६२५-हा
मजा-स्त्री-१२७५-मरी. द्र० अस्थिशब्दः ।
द्र. अजाशब्दः । * मज्जानं करोति मज्जकृत् ।
* 'मजिः सौत्रः' मजति मजा । मज्जन्-धु-स्त्री-६२८-९अनी यी
मजार-५-६६६- २, दु. द्र० अस्थिसंभवशब्दः ।
द्र० अङ्गदशब्दः । * मज्जत्यस्थिनि इति मज्जा, 'उक्षितक्षि' (उणा
* मञिः सौत्रा मञ्जति मञ्जीरं “कृशप"९००) इत्यन् नन्तः पुस्ययम् । वाचस्पतिस्तु-"अथ
॥ (उणा-४१८) इतीरः, मजु मधुरमीरयति वा मज्जा द्वयोः" इति स्त्रियामप्याह ।
पृषोदरादित्वात् , पुंक्लीबलिङ्गोऽयम् । वयं तु ब्रम-मज्जयतेऽनयास्थिनीति भिदाडि मञ्जीर-पु-१०२३-२०ौयो, पांधवानी मातो. मज्जा स्त्रीलिङ्गः ।
द्र० कुटरशब्दः ।
* 'मञ्जिः सौत्रः' मञति मञ्जीरः, “कृशप"मज्जन्-धु-११२१-वृक्षादिनु सत्व, गम'. सार, 'मज्जा'।
(उणा-४१८) इतीरः । * मज्जतीति मज्जा, पुलिङ्गः ।
मजु-न...१४४४-मनोब२, सु२. मज्जसमुद्भव-न.-६२९-वीय'.
द्र० अभिरामशब्दः । द्र० आनन्दप्रभवशब्दः ।
* मज्जति मञ्जुः “भृमृत-” (उणा-७१६) * मज्जतः समुद्भवतीति मज्जसमुद्भवः । ॥ इति बहुवचनादुः । मज्जा -स्त्री-६१९-001-(शरीरमा सात धातु | मजुल--.-१४४४-मनोहर, सुदर. પૈકી એક ધાતુ).
द्र० अभिरामशब्दः । 'मज्जा -स्त्री-११२१-वृक्षाहनु सत्व, गम.
मजुरस्यास्ति मञ्जुल मजः, धर्ममात्रेड -सार, मज्जन् ।
सिमादित्वाल्लः ।
६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org