________________
प्रक्रियाकोशः
मगध ( १ ) -- ९६० - भगधदेश.
[] कीकट |
* मङ्गन्ति मगधाः-- " मर्न लुक् च - " ॥ उणा
२५३) इत्यधः । मगधेश्वर-५-६९९-०रासंध (नवमो प्रति
वासुदेव).
[] ( जरासन्ध ) |
* मगधानामीश्वरो मगवेश्वरो जरासन्वाख्यः । मघवत्-५-१७१-४न्द्र.
सभा सोऽस्यास्तीति वा ।
द्र० अच्युताग्रजशब्दः ।
* मयः सख्यमस्याsस्ति मघवान, वो देव
मघवन् - ५ - १७४- न्द्र
द्र० अच्युताग्रजशब्दः ।
* मङ्घते मघवा "श्रन्मातरिश्वन्--'" ।। (उणा-९०२ ) इत्यनन्तो निपात्यते । मघाऽस्यास्तीति वा ""यापो बहु नाम्नि " ॥ २४/९९ ॥ इति ह्रस्वः, म सुखमस्यातीति वा ।
मघवन् - ५-६९२- त्रीने यावत.
[] वैजयि ।
शत्रु मा “अन्मातरि - " || ( उणा९०२ ) ।। इत्यनि निपात्यते, मघवा शक्र इव वा । मघा ( अ.व.) - स्त्री - १११ - भया नक्षत्र. 1] पित्र्या ।
* मङ्घन्ते गच्छन्ति पितरः प्रीतिमास्थिति मघाः । मत्रावङ्घा " || ( उणा - ११० ) ॥ इत्यादिना धान्तो निपात्यते ।
"
मघाभव - ५ - ११९०९ -शुरू.
द्र० उशनसुशब्दः |
* मासु भवति मवाभवः ।
मङ्क्षु-अ. - १५३० -०४६ी.
द्र० अञ्जसाशब्दः ।
* मज्जति मक्षु " मस्जी यशिभ्यः सुक 11 ( उणा - ८२६) यथा - मङ्क्षपादि पुरतः पटलैरतीनाम् ।
( मङ्क्षु) - न. - १४००-०ही.
द्र० अविलम्वितशब्दः ।
५३१
Jain Education International
मङ्गल्य
मख - ५ - ७९५ - (शि. १४) भागध राजयोनी સ્તુતિ કરનાર ભાટ.
0 मागध, मगध ।
मङ्ग - न.-८७८-वाणुना सभाग
[] मनिनीशिरस ।
* मङ्गत्यनेन मङ्गः पुंलिङ्गोऽयम्, वैजयन्ती
नौशिरो मनमस्त्रियाम्" इति क्लीवेऽप्याह ।
नु
""
मङ्गल - 1.-८६ -उद्या, शुभ.
द्र० कल्याणशब्दः ।
* मयते सेव्यते मङ्गलम् |' मृदिकन्दि - " ||
(उणा - ४६५) इत्यः ।
मङ्गल - 1. - ११६ - मंगल ग्र
द्र अङ्गारकशब्दः ।
* मङ्गति मङ्गल मृदिकन्दि - " || ( उणा
४६५) । इत्यादिना अलः ।
मङ्गलध्वनि ५-५१८ - (शे० -१०८)- मांगडि
शह
U [
मलपाठक
"
ट ० १०५ । ]
- ०९४-काट, चारण. सृत, बन्दिन् ।
* मङ्गलं पटतीति मङ्गलपाठकः ।
मङ्गलश सन--1. - २७२ - आशीर्वाह. [] आशिस् ।
* मङ्गलस्य शंसनं मङ्गलशंसनम् । मङ्गलस्नान- न.--११८ (शे. (१०) - शान्ति ठियामां સુગંધી જલ વડે કરાતું સ્નાન,
[शान्तिक- . to]। मङ्गला -सी-३९ सुभतिनाथ हा नी माता * मङ्गलहेतुत्वादमा | मङ्गलान्हिक- 1.-९१८ - (शे. १०७) - विवादमां માંગલિક દિવસે કલા ભરી કરાતી શુભ ક્રિયા. [स्वस्त्ययन, पूर्णकलश शि. १०८ ] | मङ्गल्य- न.-४०६ ( शे. १०० ) - हडी, गोरस. श्रीरज, दधि, गोरस, [श्रीधन शे. १०० ] |
For Private & Personal Use Only
www.jainelibrary.org