________________
भूषण
-
--
-
-
भूषण-५-६ (प.)-धाय'वाय श६ साथ भूपण श६ જોડવાથી ધારક વાચક શબ્દ બને છે. ઉદા. શશિ ભૂષણ. भूषण-पु-न-६४९- २, घरे,
0 अलङ्कार, परिष्कार, आभरण ।
* भूष्यतेऽनेन भूषणं-पुंक्लीबलिङ्गः । भूष्णु-पु-३८९-उत्पन्न थनार, डोना२.
. भविष्णु, भवितृ ।
* भवतीत्येवं शीलो भूष्णुः “भुजे: एणुक" ।।५।२।३०।। इति णुक । भूस्पृश--३३७-मनुष्य.
द्र० नरशब्दः ।
* भुवं स्पृशति भूस्पृक् । भ्रुकुंस-पु-३२९-स्त्रीवेष धा२९४२ ॥२ नट.
। भ्रकुस, भ्रकुस, भृकुस ।
* स्त्रीवेषधारी नटः भ्रवः कुसनं भाजनमस्य भ्रकुंसः भ्रुकुसः "भ्रुवोच्च कुसकुट्योः" ॥२।४।१०१॥ इत्यत् ह्रस्वश्च । भ्रूकुसो भकुसः एतौ तु मतान्तराश्रयेण । यद् वाचस्पतिः स्त्रीभूमिकां तु यः प्राप्तश्चत्वारस्तस्य वाचकाः। भ्रकुंसश्च भ्रुकुसश्च भ्रकुसश्च भृकुसवत् ॥ भ्रकुटि-५-४३-नेमनाथ म.ना शासनदेव.
___ * भ्रकुटिभीषणत्वाद् भृकुटिः । भ्रुकुटि-स्त्री-पु-४४.-य-प्रमम.नी शासना .
* भीषणभृकुटित्वाद् भृकुटिः । भृकुटि-स्त्री-५७९-5ोध वगेरेथा व अमर थाय ते.
9 भ्रकुटि, भ्रकुटि, भ्रकुटि ।
* भ्रादिभ्यः परा कुटिः भ्रवः कुटनं कुटिलीकरणं भ्रुकुटिः, भ्रकुटि: "कृशुकुटि-''। (उणा-६१९) इति इः, ततो “भुवोऽच्च कुंसकुट्योः " ॥२।४।१०१॥ ह्रस्वत्वं च । भ्रुकुटि भ्रकुटी तु मतान्तराश्रयेण, स्त्रीलिङ्गाः, यद् गौडि:-"अथ भ्रकुटिभृकुटि कुटिभृकुटिः स्त्रियः" इति । भृगु-पु-१०३२-५'तनु युस्थान,शि५२ स्थान.
10 प्रपात, अतट ।
* भृज्ज्यते दवेन भृगुः, पुंलिङ्गः “स्पशिभ्रस्ज: स्लुक् च ॥” (उणा-७३१) इति किदुः । “प्रपत्यते
अभिधानव्युत्पत्तियस्माद् तटात् स भ्रगुः” इत्येके । भृगु-पु-१२०-(शे.१५)-शु.
ट्र० उशनसंशब्दः । भङ्ग-पु-१२१२-मभरे।.
द्र० अलिशब्दः ।
* बिभर्ति भृङ्गः “भबृभ्यां नोऽन्तश्च" ( उणा - ९४)॥ इति किद् गः । भृङ्ग-धु-१३३३-भरत यूड, सा.
[] कलिङ्ग, धूम्याट ।
* श्रृङ्ग इव भ्रङ्गः, कृष्णत्वात्, बिभर्तीति वा । भृङ्गरज-धु-११८७-मांग.
। भृङ्गराज, मार्कव, केशरञ्जनी ।
* भृङ्गवद् रञ्जयति कृष्णीकरोति भ्रङ्गरजः,अचि पृषोदरादित्वाद् न लोपः । भृङ्गराज-पु-११८७--भाग।.
- भृङ्गरज, मार्कव, केशरञ्जन ।
* भृङ्गचद् राजते भृङ्गराजः । भृङ्गार-५-७१८-सोनानी आरी, (७३).
0 कनकालुका ।
* भ्रियते भृगारः “द्वारश्रृङ्गार-" ॥ (उणा४११) ।। इत्यारे निपात्यते । भृङ्गारिका स्त्री-१२१६-तम , मेगतनु तु,
द्र० चीरीशब्दः ।
* आकृत्या भङ्गमियति' भङ्गारिका ।। (भृङ्गारी)-स्त्री-१२१६-तम, मेटलतर्नु तु.
द्र० चीरीशब्दः । भृङ्गिन्-'-२१०-२४२ भृगी.
द्र० अस्थिविग्रहशब्दः ।
* भृङ्गाः षिङ्गाः क्रीदापात्रत्वात् सन्त्यस्य भृङ्गी । भृङ्गिरिटि-पु-२१०-४४२ मी.
ट्र. अस्थिविग्रहशब्दः ।
* भ्रमन गिरावटति भ्रङ्गिरिटिः, पृषोदरादित्वात् एवं भूगिरीटिः ।
रीटि-पु-२१०-२७२ने मागण द्र अस्थिविग्रहशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org