________________
प्रक्रियाकोशः ५२५
भूलता भूध्र--१०२८-५ त.
* भूमि स्पृशन्ति कृयादिना भूमिस्पृशः । ट्र० अचलशब्दः ।
भूयम्-.-१४२६-माटु, घा. * भुव धरति भूध्रः, मूलविभुजादित्वात् कः
द्र. अदभ्रशब्दः । यौगिकत्वात् कुध्रमहीध्रादयः, “आयुधादिभ्यः" ॥५॥ * अतिशयेन बहु भूयः “ भूलक चवर्णस्य" ११९४।। इत्यचि भूधरः ।
।।७।४।४१|| इतीयसि साधुः । भूनेतृ--४.(प.)-रान.
भूयस-अ.-१५३१-वार वा२. भूप-५-६९०--२७.
L] अभीक्षण, पुनःपुनः, असकृत् , मुहुस् । ट्र० पशब्दः ।
* भवति भूयः "विहायस्-" (उगा-९७६) भुव पाति भूपः ।
इत्यास निपात्यते यथा-- भूयो नवमिति स्खलतभूपति-धु-४ (प.)- २०.
कलगिरा संसूच्य दुश्चेष्टितम् ।” 'भूपदी'-स्त्री--११४८ -भोग।
भूयिष्ठ-न. १४२६-म, बा. द्र० मल्लिकाशब्दः ।
ट्र० अदभ्रशब्दः । भूपाल-धु-४.(प.)-२61.
* अतिशयेन बहु भूयिष्टम् 'बहोर्णिष्ठे भुय्' भूपाल-'-६९०-२01.
॥७॥४०॥ इती ठे भूयादेशः । द्र नृपशब्दः ।
भूरि--.--१०४५-सानु भूभुज-y-४(प.)-२॥.
द्र० अर्जुनशब्दः । भूभत्-.-१८(प.)--4q"त.
* भवल्याकरे भूरि, “भूसूकुशि-" (उणा
६९३) इति किद् रिः, क्लीचलिङ्गोऽयम् वाचभूभृत्-५-६८९-२१M.
स्पतिस्तु 'भृरिण्टापदोऽस्त्रियाम्' इति पुंस्यप्याह । द्र० नृपशब्दः । * भुव बिभर्तीति भूभृत् ।
भूरि--.-१४२६-४, बा.
द्र० अदभ्रशब्दः । (भूभृत)-पु.--१०२७-५'त. द्र० अचलशब्दः ।
* भवति सर्वमत्र भूरि “भूसकुशि-" ( उणा
६९३) इति किदिः । भूमत्-:-५(प.)-२ .
रि-५-२००-(शे. ४९)- ४२. भूमि-स्त्री-९३५-५वी.
ट्र० अहहासिनशब्दः । द्र० अचलाशब्दः ।
भूरिमाय--१२९०-शियाण. * " कृभूभ्यां-" (उगा-६९०) इति किति ।
द्र. क्रोष्टशब्दः । मिप्रत्यये भूमिः ।
* भूरिः प्रचुरा मायाऽस्य भूरिमायः । भूमिका-स्त्री-३२७-नाम ते ते जतनी स्त्री
भूरिवेतस-पु.-९५४-५ नेत२ वा देश. વગેરેને વેષ.
0 वेतस्वत् । *रूपान्तरपरिग्रहाधारभूतत्वाद् भूमिप्रतिकृतिभूमिका । भूर्ज-पु-११४४ - ४५ वृक्ष. भूमिलेपन-न.-१२७२-२॥य छाय.
] बहुत्वक्क, मृदुच्छद, 'चमिन्, मृदुत्वच् ।' 0 गोविट, गोमय, [पवित्र शि. ११३] ।
* भृणाति भूर्जः, भुवि ऊर्जयतीति वा । * भूमिलिप्यतेऽनेन भूमिलपनम् । पवित्रमपि । भूलता-स्त्री-१२०३-२५सीया, भील नाही. भूमिस्पृश्शू----८६४-ौश्य.
द्र० किञ्चुलकशब्दः । आर्य, वैश्य, ऊरव्य, अम्ज, विशू ।
* भुवो लतेव मुलता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org