________________
५२४
अभिधानव्युत्पत्तिभू-स्त्री-१५२५-२सात, भूो.
द्र० जतुकशब्दः । रसातल ।
भूतपति-धु-१९९-४४२. *भवन्त्यत्र भूः बाहुलकात् सुकू, यथा-भूलोकः ।
ट्र. अहासिनशब्दः । भूकश्यप-पु-२२३ -विपना पिता-वासुदेव.
* भूतानां पतिः भूतपतिः । - वसुदेव, दिन्दु, आनकदुन्दुभि ।
भृतयज्ञ---८२२-मसिहान. * भुवि कश्यप इव भूकश्यपः ।
बलि | भूघन-न-५६३-शरी२.
* भूतेभ्यो काकादिभ्यो यजनं भृतयज्ञः । द्र० अङ्गशब्दः ।
भूतात्त-५-४९१-भूतयस्त. * भुवः पृथिव्या घनो-भूधनः ।
] आविष्ट । (भूच्छत्र) --१२०१--पोतानी मेले उत्पन्न
* भूतेन आत्तो गृहीतो भूतात्तः । થનાર વનસ્પતિકાય
'भूतावास'-५-११४५ --०५९.51. (भूच्छाया)-त्री-.१४६-४२.
द्र० अक्षशब्दः । द्र० अन्धकारशब्दः ।
भूति--४१२-निमा पासु मांस. ___ * भुवश्छाया भूच्छाया, पुराणे भूगुणश्रुतेः ।। ? भटित्र, भरुटक । “ सेनाशाला-" || (लिङ्गा-६२) इत्यादिना क्लीवत्वे
* भवति बलमनया भूतिः । भूच्छायं च ।
भूति-धु-८२८-२1131. भूत-धु-९१-०५२ हेव.
भसित, रक्षा, क्षार, भस्मन् । भूत-धु-१४६२-समान, तुझ्य.
* भूयतेऽनया भूतिः । द्र० उपमशब्दः ।
भूतेष्टा-धु-१५१-यौ। तिथि. * भवति स्म भूतः ।
1 चतुर्दशी । भूत--.-१४९०-भेगवे.
* भूतानामिष्टा भूतेष्टा । द्र० आसादितशब्दः ।
भूत्तम-.-१०४५-सान. * भूयते प्राप्यते भूतम् ।
द्र० अर्जुनशब्दः । भूतग्राम---१४१४-प्राणीमाना समूह
* भुवि उत्तम भूत्तमम् । भूतघ्न-५-१२५४-2.
भूदार----१२८७-. ट्र० उष्ट्रशब्दः ।
द्र० आखनिकशब्दः । * भूतानि हन्ति भूतघ्नः ।
__* भुवं दारयति भूदारः । भूतधात्री-स्त्री-९३६-वी. द्र. अचलाशब्दः ।
भूदेव-पु-८१२-थाह्मण
द्र० अग्रजशब्दः । * भूतानि दधाति धारयति भूतधात्री ।
* भुवि देवो भूदेवः । (भूतनाथ)-धु-१९९-२४२. द्र० अमहासिन्शब्दः ।
भूधन-५-४.(प)-शन. भूतनायिका-स्त्री-२०५-पावती.
भूधर-५-१०२७-५'त. द्र० अद्रिजाशब्दः ।
ट्र० अचलशब्दः । * भूतानां नायिका भूतनायिका । .
* भुव धरति प्रियते वा भूधरः । भूतनाशन-.-४२२-(शे. 103)-दि.
भूधर-५-१८(प.)-प त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org