________________
प्रक्रियाकोशः
५२३ भुजकोटर---.-५८९-भ, मगर.
द्र. कफणिशब्दः । - दोमूल, खण्डिक, कक्षा ।
* भुजयोर्मध्यं भुजामध्यम् । * भुजस्य कोटरो भुजकोटरः पुंक्लीबलिङ्गः।
भुजि-धु-११००-(शे०-1७1)-24नि. भुजग-धु-१३०३-स.
द्रअग्निशब्दः । द्र० अहिशब्दः ।
भुजिष्य-पु-३६०-या७२. भुजङ्ग-पु-५१९-गलिनो पति.
द्र० किङ्करशब्दः । ] गणिकापति ।
*भुङक्ते स्वाम्युच्छिष्टं भुजिष्यः “रुचिभुजिभ्यां * भुजङ्गाभ्यां नृत्यद्भ्यामिव गच्छति भुजङ्गः, किष्यः " ॥ ( उणा-३८४ ) इति किष्यः । " नाम्नो गमः"- ।।५।१।१३१।। इति खड् ।
भुजिष्या-२२-५३३-३श्या. . भुजङ्ग-पु-१३०३-स५.
द्र० गणिकाशब्दः । द्र० अहिशब्दः ।
* भुज्यते भुजिष्या " रुचिभुजिभ्यां किष्यः" * भुजेन कौटिल्येन भुज इव वा गच्छति
(उणा-३८४)। भुजङ्गः, भुजगः, भुजङ्गमः, “नाम्नांगमः खड्डौ च-" |
भुवन--.-१०६९-पाणी. ॥५।१।१३१।। इति साधवः ।।
द्र० अपशब्दः । भुजङ्गभोजिन-पु-१३०४-५ भांवा सा५.
* भवति अस्मात् सर्व भुवनम् . "सूधुभू. - राजसर्प, [अहीरणिन, द्विमुख शे० भ्रस्जिभ्यो वा" ॥ (उणा-२७४) इति किद् अनः । १८७]।
भुवन-न.--१३६५-४, त. * भुजङ्गान् भुक्तं भुजङ्गभोजी।
द्र० जगत्शब्दः । भुजङ्गम-५-१३०३-१५.
* भवत्यस्मिन् सर्व भुवनम्, पुंक्लीबलिङ्गः द्र० अहिशब्दः । * भुजेन कौटिल्यन भुज इव वा गच्छति
“सूधूभू-" (उणा-२७४) इति किदनः।
भुवस-न.-१५२६-माश. भुजङ्ग भुजगः, भुजङ्गमः, “ नाम्नो गमः खड्डौ च"
_ विहायसा, व्योमन् । ॥५।१।१३१॥ इति साधवः ।
* भवन्त्यत्रेति भुवः, “मिथिरजि-" (उणाभुजदल-पु-५९१-(श०-१२४) डायना पने.
९७१) इति किदसू यथाट्र० करशब्दः ।
_ "भूर्भुवःस्वस्त्रयीवीरः स एष दशकन्धरः" ।। (भुजशिखर)-पु-५८८-ना.
भुविष-स्त्री-८७--२ 0 अंश, भुजशिरस् , स्कन्ध ।
द्र० अवलोकशब्दः । भुजशिरम-५-५८८-bill.
* भवत्यस्यां सुखमिति "तुभूस्तुभ्यः कित् " 0 अंश, स्कंध, (भुजशिखर) ।
(उणा-९९६) ॥ इति इस प्रत्यये भुविः-स्त्रीलिङ्गः, * भुजस्य बाहो शिर इव भुजशिरः ।
यद् वाचस्पतिः । भुजाकण्ट-पु-५९४-14.
“त्रिविष्टपं देवलोको भुविः स्त्रीद्योदिवौ स्त्रियो"। द्र० करजशब्दः ।
भू-पु-६.(प.)-श६ साउवाथीभपाय * भुजायां कण्ट इव भुजाकण्टः ।
श मन भ. आत्मभू । भुजान्तर-न.-६०२-छाती.
भू-स्त्री-९३५-५वी. 0 क्रोडा, उरस्, हृदयस्थान, वक्षस्, वत्स ।
द्र० अचलाशब्दः । * भुजयोरन्तरं भुजान्तरम् ।
* भवत्यस्यां सर्व भृ:-" भ्यादिभ्यो वा" ।। ५ भुजामध्य-न.-५९०-आली.
।३।११५ ।। इति क्विप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org