________________
भीम
५२२
अभिधानव्युत्पत्ति
द्र० घोरशन्दः
* बिभ्यत्यस्माद् भीष्म “भीयः षोऽन्तश्च वा" (उणा-३९४) इति मक् । भीमस-स्त्री-१०८१- नही.
द्र० ऋषिकल्याशब्दः।
* भीष्मं सूते भीष्मसूः ।। भुक्तशेषक-५-८३४--यज्ञमां पाता बेसु डाय
षोऽन्तश्च वा" (उणा ३४४) इति मः । भीम-न.-३०२-भयान४.
ट्र० घोरशब्दः ।
* बिभ्यत्यस्माद् भीम भीष्मं च "भियः षोऽन्तश्च वा"- (उणा ३४४) इति मकू । भीम-५-७०७-भीमसेन (५isq).
द्र० किर्मीरनिषूदनशब्दः ।
* बिभ्यत्यस्माद् भीमः । भीमा-स्त्री-२०५-(शे. ५३)-पाव ता.
द्र० अद्रिजाशब्दः । भीरु-५-३६५-०६९५.
द्र० कातरशब्दः ।
* बिभेतीत्येवं शीलो भीरुः । भीरु-'-५०४-मीण स्त्री.
द्र० अङ्गनाशब्दः ।
* बिभेतीत्येवशीला भीरुः, अत्र क्रियावाचित्वाज्जातिलक्षण ऊ न भवति, यथा-असूर्य म्पश्यरूपा त्व किमभीरुररार्य से' इति, ताच्छीलिकाः संज्ञाप्रकाराश्चेत् तदा मनुष्यजातित्वे सत्यूङ भवत्येव, यथा “न हि भीरू ! गतं निवर्तते" इति । भीरु-न.-१०४३-(शे १६२)-३५..
द्र० कलधौतशब्दः । भीरुक-धु-३६५-मी.
द्र० कातरशब्दः।
* बिभेतीत्येवं शीलो भीरुका "भियो रुरुकलुकम्" ॥५।२१७६॥ इति साधुः । भीरुक-न.-१०४३-(श.-१६२)-३५.
द्र० कलौतशब्दः । भीरुक-धु-३६५-७५).
द्र० कातरशब्दः ।
* निभेतीत्येवं शीलोभीकुकः "भियो रुरुकलुकम" । ॥५॥२७६॥ इति साधुः । भीषण-.-३०३-भय ४२, भयान४.
द्र० घोरशब्दः ।
* भीषयते भीषणम् । भीष्म-न.-३०२-भय ४२, भयान,
विघस ।
* भुक्तस्य शेषो भुक्तशेषः । यन्मनुः- विघसाशी भवेद् नित्यं नित्यं चामृतभोजनः । विघसो भुक्तशेषः स्याद् यज्ञशिष्टमथाऽमृतम् ।” भुक्तसमुज्झित- न.-४२६-में-मतां वेतु डाय ते.
॥ (भुक्तोच्छिष्ट), फेला, पिण्डोली, फेली ।
* भुक्तं च तत् समुज्झित भुक्तोच्छिष्ट । (भुक्तोच्छिष्ट)--.-४२६-हुमतां वधे डाय ते.
भुक्तसमुज्झित, फेला, पिण्डोलि, फेलि । भुग्न--.-१४५७-4, dig.
द्र० अरालशब्दः।
* भुजति स्म भुग्नम् , “सूयत्यादि-" ॥४॥ १७०|| इति क्तस्य नत्वम् । भुग्न-न. -१४८३-वां, वणे, नभे.
* भुजति स्म भुग्नम् , “सूयत्यादि-" ॥४॥ २१७०॥ इति क्तस्य नत्वम् । भुज-पु-४ (प.)-241 श६ साथी स्वाभि વાચક શબ્દ બને છે. Gol. भूभुक्. भुज-७- (प.) मा शम्स गाउपाथीभी वाय श६ मन छ. B. अमृतभुक्. भुज-धु-५८९-भुन, हाय.
0 बाहु, प्रष्वेट, दोस्, वाहा ।
* भुज्यतेऽनेन भुनः “भुजन्मुज-" ॥४१ १३० ॥ इति पनि निपात्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org