________________
भीम
* भिद्यते स्म भिन्नम् । भिया-स्त्री-३०१-मय, १२.
द्र० आतङ्कशब्दः ।
* भिया भिदादित्वात् । भिल्ल-धु-९३४-३-७.
द्र० किरातशब्दः ।
* भिन्दन्ति भिल्लाः “भिल्लाच्छभल्ल-" (उणा४६४) इति निपात्यते, भिदं विदारणं लान्तीति
प्रक्रियाकोशः
* मिद्यते स्म भित्तम् “भित्तं शकलम्" । ॥४॥२८१|| इति साधुः । भित्ति-५-१००३-भीत.
।। कुड्य ।
* भिद्यते भित्तिः । भित्तिका स्त्री-१२९८-गा.
द्र० कुड्यमस्त्यशब्दः।
* भित्तो कायति शब्दायते भित्तिका । भिद्-५-१०-(प.)-21 वी १५ वाय શબ્દ બને છે. भिद-स्त्री-१४८८-(शि. १३४)-यु, यावं.
विदर, स्फुटन, भिदा । भिदा-स्त्री-१४८८-३७, यार.
0 विदर, स्फुटन [भिद् शि. १३४] ।।
* भेदनं भिदा "भिदादयः ।।५।३।१०८।। इति अङ, गिदपि । भिदु-यु-१८८- नु १०.
द्र० अशनिशब्दः ।
* भिनत्तीति भिदुः पुसि "पृकाहृषि-" (उणा७२९) इति कुः । भिदुर--१८०--dन्द्रनु १००.
द्र० अशनिशब्दः ।
* भिनत्तीत्येव शील भिदुरम् । भिद्य-५-१०९१-मोटी नहीन, ९.
नद, वह, उद्ध्य, सरस्वत् । * भिनत्ति कुलानीति भिद्यः । भिन्दिपाल-५-७८५-३९३, (शस्त्रविशेष).
सृग, कृन्त । * भिन्दतां पालयति भिन्दपालो नाम हस्तक्षेप्यो महाफलो दीधदण्ड आयुधविशेषः पृषोदरादित्वात् साधुः । भिन्न--.-१४६८-मिन्न, ६.
द्र० अन्यत्शब्दः ।
*भिद्यते स्म भिन्नम् । भिन्न-न.-१४८८- सु, यी२.
पाटित, दारित ।
भिषज-धु-४७२-ौध.
ट्र० अगदङ्कारशब्दः।
भिषिः सौत्रः, भेषति भिषक "ऋधिपथि-" (उणा-८७४) इति किदचू , भिषज्यतीति वा । भिस्सटा-स्त्री-३९६-मा भात.
दग्धिका ।
* कुल्लिता भिस्सा भिस्मटा लक्षानुरोधाहः, यथा-ओदनभिस्सटा, स्वगटी, ग्रामठी, वधूटीत्यादि । भिस्सा-स्त्री-३९५-मोन, भात.
द्र० अन्धसशब्दः ।
* अभिप्सायते भक्ष्यते भिस्सा, पृषोदरादित्वात् साधुः । भी-२त्री--३०१- मय, ३२.
द्र० आतङ्कशब्दः ।
* भिः स्त्रीलिङ्गः । भीत--३६५--मी.
द्र० कातरशब्दः ।
* बिभेति स्म भीतः । भोति-श्री-७२-मय-तीय ४२ मा नाय ते ૧૮ હેપ પીકી નવમો દોષ.
* भीति भयमिति नवमः । भीति-स्त्री-३०१-मय, ७२.
द्र० आतङ्कशब्दः । भीम-पु-१९५-२४२.
द्र० अहहासिन्शब्दः । * बिभ्यत्यस्माद, भैरवरूपाद् भीमः “भियः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org