________________
भावित
भाषित - न. - १४९० - भेजवेलु. द्र० आसादितशब्दः ।
* भवतेः प्राप्त्यर्थात् "भूइ प्राप्तौ णि” | ||३|४|१९|| इति स्वार्थे वा णिङि भावितम्, पक्षे भूयते प्राप्यते भूतम् ।
भावुक - 1 - ८६ - उद्या, शुभ.
द्र० कल्याणशब्दः ।
* भवनशीलं भावुकम् |
भावुक - पुं - ३३२-नेवी (नाटडनी भाषामा)
आवृत्त ।
* भवतीति भावुकः " कञ्चुकांशुक-" (उणा५७) इत्यादिना निपात्यते । भाषा - स्त्री - २४१ - सरस्वती, वाणीनी अधिष्ठात्री हेवी.
द्र० गिराब्दः ।
* भाष्यते भाषा "टो गुरोव्यञ्जनात् " ॥
५|३|१०६ ॥ इत्यः ।
भाषा - स्त्री - २८५ - संस्कृत आदि
भाषा. * भाष्यन्ते भाषा, संस्कृत प्राकृत मागधी शौरशेनी पैशाच्यपभ्रंशलक्षणाः । भाषित - न. १४१ - वयन, वाणी.
[] वचन, व्याहार, वचम् [जल्पित, लपित, उदित, भणित अभिधान, गदित शे. ० ८२ ] । * भाष्यते भाषितम् । भाष्य-न.-२५४-सूत्रभां मावेस अर्थ विस्तार
२नार.
* भाष्यत इति भाष्यम्, सूत्रे उक्तमर्थं प्रपञ्च
यति ।
भास - पु - स्त्री - १००-१२५.
० अंशुशब्दः ।
* भासते भाः पुंस्त्रीलिङ्गः ।
भास -५ - १३३८ - लास पक्षी, अमर गीध मे पक्षी.
५२०
[ शकुन्त ।
* भासते भासः ।
भासुर-न. - ३०३ - (शे. ८८) लयान (हेही ग्यभान).
Jain Education International
अभिधान व्युत्पत्ति
द्र० घोरशन्द: ।
भास्कर - ५ - ९७ - सूर्य. द्र० अंशुब्दः । * मासं करोति भास्करः ।
भास्वत् -- ९८-सूर्य".
० अंशुशब्दः ।
* भासः सन्त्यस्य भास्वान् ।
भिक्षणा - स्त्री- ३८८ - (शे८५) यायना, भांगए. द्र० अर्थनाशब्दः |
भिक्षा - स्त्री - ८१३-हा-हा घरोमाथी थोडु થોડુ ભોજન ગ્રહણ કરવું તે.
ग्रासमात्रक /
"
* मिक्ष्यते भिक्षा, ग्रास इव ग्रासमात्रम्, यदाहु.: " ग्रासप्रमाणं भिक्षा स्यादयग्रासचतुष्टयम्' 1 भिक्षु -५-७६- साधु, भुनि.
द्र० अनगारशब्दः ।
* भिक्षणशीलो भिक्षुः भिनत्ति क्षुधमष्टप्रकार कर्मेति वा ।
भिक्षु - ५ - ८०७ सन्यास आश्रम थार, પૈકી ચાથેા આશ્રમ,
આશ્રમ
भिक्षु - ५ - ८०९ - परिवा०, सन्यासी. द्र० कम्म न्दिन्शब्दः । * भिक्षणशीलो भिक्षुः । भिक्षुकी-स्त्री- ५३२- भिक्षुए, साध्वी.
श्रवणा, मुण्डा, [भिक्षुणी शे. ११३ श्रवणा शि. ४३ ] ।
* भिक्षणशीला भिक्षुः के ट्र्यां च भिक्षुकी । भिक्षुणी - स्त्री - ५३२ - (शे. ११३). भिक्षुणी, साध्वी द्र० भिक्षुकीशब्दः । भिक्षुसङ्घाटी-५-६७८-मुनियोनुं वस्त्र. D चीवर ।
For Private & Personal Use Only
* संघमति संघयते वा संघाटी मुनिजनाच्छादनं, भिक्षूणां सङ्घाटी भिक्षुसंघाटी । भित्त-न. - १४३४-१४डो, टुडडी.
द्र० अर्धशब्दः ।
www.jainelibrary.org