________________
प्रक्रियाकोशः
भावित बिभर्तीति वा पृषोदरादित्वात् ।
पुंक्लीबलिङ्गः । भारती-स्त्री-२८५-अभिनयनो मे २. भालश-पु-१९६-४२. * भारती वाक तत्प्रधाना वृत्तिरपि भारती, तत्र
द्र० अट्टहासिन्शब्दः। वाचिकाभिनयप्राधान्यात् ।
* भाले दृगस्य भालग । भारद्वाज-५-६२५-६१.
भालूक-पु-१२८९-. ट्र० अस्थिशब्दः ।
[] भाल्लूक, ऋक्ष, अच्छभल्ल, भल्लूक, भल्लुक । * भरद्वाजस्येदं भारद्वाजम् ।
* भालयते भालूकः "भमन्यजि-" ॥(उणाभारयष्टि---३६४-मा२७५॥3वानी ॥331, (१७. | ५८) ॥ इत्यूकः ।
विहङ्गिका, [विहङ्गमा शि. २५] । भाल्लूक-पु-१२८९-७. *भारोवहनार्था चतुर्दण्डिका यष्टिरियष्टिः,
भालूक, ऋक्ष,अच्छभल्ल, भलटूक भलुक । शिक्याधारः ।
* भल्लते हिनस्ति भाल्लूकः "कणिभ-ल्लेदी घश्च भारवाह-५-३६३-०४२, मार पाउनार
वा" ।। (उणा-६०) इति ऊके साधुः । । भारिक ।
भाव-धु-२९५-सात्वि, सयारी, व्यभियारी * भारं वहति भारवाहः ।
वि.मा. भारिक-पु-३६३--भ४२, मार पाउना२.
* भावयन्ति कुर्वन्ति रसान् स्वकारणाद् भवन्तीति भारवाह ।
वा भावाः, भावयन्ति व्याप्नुवन्ति सामाजिकानां मनां* भारोऽस्स्यस्य भारिकः ।
सीति वा । भार्गव-पु-११९-शु.
भाव-पु-३३२-विहान, (नाटनी भाषामा). द्र० आनन्दप्रभवशब्दः ।
* भावयति भावः । * भगोरपत्य भार्गवः ।
भाव-धु-५०९-हावमा -यतोभार्गव-पु-८४८-५२१२।भ.
२२.) ट्र० जामदग्न्यशब्दः ।
1 हाव, हेला। * भगोरपत्यं भार्गव: "ऋषिवृष्ण्य"-11६।११६१॥ * अन्तर्गतवासनात्मतया वर्तमान रत्यारण्य इति अण् ।
भाव भावयतीति भावः, अङ्गस्याल्पो विकारः । (भार्गव)-पु-६ (प.)-शु(गुनापुत्र)
भाव-पु-.-१३८३-अभिप्राय. 'भार्गवी'-स्त्री-११९३-ध।.
छन्दस्, अभिप्राय, आकूत, मत, आशय । द्र० गृहशब्दः ।
* भवत्यस्मिन् भावः पुक्लीबलिङ्गः । भाया-स्त्री-५१३-पत्नी.
भावना-स्त्री-१३७३-पूर्व स२४१२, वासना, द्र• कलत्रशब्दः ।
અનુભવેલ પ્રસંગને ન ભૂલવું. * भ्रियते भार्या ।
वासना, संस्कार । भार्यापति-'-५१९- पति-पत्नी (-२).
* भाव्यतेऽनया भावना । । जम्पती,दम्पती, जायापती ।
भावित-न.-४१४-धूप, पु०५ कोरे 43 वासित * भार्या च पतिश्च भार्यापती ।
रेखा. भाल-पु.--.-५७३-४ाण, ससाट.
। वासित । - गोधि, अलिक, अलीक, ललाट ।
* भूण अवकल्कने' भाव्यते द्रवद्रव्येण मिश्रीक्रियते * भल्यते परिभाष्यते शुभाऽशुभमत्र भावित स्म भावितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org