________________
भाग्य
अभिधानव्युत्पत्ति
भाग्य-न.-१३७९- भाग्य, नसीम.
1 नियत, विधि, दैव, भागधेय, दिष्ट ।
* भज्यते भाग्यम् , भज्यते भागः स एवेति वा मादित्वात् स्वाथे यः । भाङ्गीन-न.-९६७-शानु येत२.
[] भङ्गय ।
* भङ्गानां क्षेयं भङ्गय, “वोमाभङ्ग" ॥७ ११८३॥ इति यः, पक्षे ईनधि भाजीनम । भाजन--.-१०२६-पासष्य,
पात्र, अमत्र । * भाज्यतेऽस्मिन्नाधेयमिति भाजनम् । भाटक-पु-८६८(श.--१५४) भूक्ष्म, भत.
- मूल्य, वस, अध, वक्रय । भाटि-५-३६३-(शे. ९४)-गणिनी गार.
0 भोग, गणिकाभृति । भाण---.-२८४-नाट्य प्रमधनो मे २.
* एकमुखेनैव भव्यन्ते उक्तिमन्तः क्रियन्ते अप्रविष्टा अपि पात्रविशेषा अोति भाणः, क्लीबलिङ्गः । भाण्ड-1.-१०२६-वास
- आवपन ।
* भामतेऽस्माद् भाण्डम् , “पञ्चमाद्'(उणा-१६८) इति डः ।। भाण्डागार-न.-९९५-२, तिन्नेरी
0 कोश । . * भाण्डस्याऽगार भाण्डागारम् । भाण्डिक-पु.-९२३-(शे. १५६) म.
0 अन्तावसयिनशब्दः । भाद्र-धु (२५. 4.) १५५--भावभास.
0 नभस्य, प्रोष्टपद, भाद्रपद ।
* भीमवद् भद्रया युक्ता पौर्णमासी भाद्री साऽ- स्त्यस्य भाद्राः । भाद्रपदैकदेशो वा । भ्राद्रपद-धु-१५४- माहवे। भास.
नभस्य, प्रौष्टपद, भाद्र ।
भाद्रमातुर-धु-५४६-सतीस्त्रीनो पुत्र.
सांमातुर ।
भाद्राया मातुरपत्यं भाद्रमातुरः।। 'संख्यासंभाद्र'॥ ६१॥६६॥ इत्यण् । भानवीय-1.-५७६-भागी मांस.
* भानोरिद भानवीय "दोरीयः" ॥६॥३॥३२॥ भानु-५-३७-मनाथ-म.ना पिता.
* भाति त्रिवगे'ण भानुः । भानु-पु-९५-सूर्य.
द्र० अंशुशब्दः ।
* भातीति भानुः “दामाभ्यां नुः"। (उणा-. ७८६) ॥ इति नुः । भानु-धु-१००-७ि२९५.
द्र. अंशुशब्दः । भानुकेशर-पु-९८-(श.८) २५५'.
द्र० अंशुशब्दः । भानेमि-धु- ९८-भूय.
द्र० अंशुशब्दः । भामण्डल-धु-६९-भाभंस, तीर्थ उनी ७मे। અતિશય.
* भानां प्रभाणां मण्डलं भामण्डलं । भामिनी-स्त्री-५१०-या स्त्री
0 कोपना ।
* भामतेऽवश्य भामः, क्रोधोऽस्त्यस्या वा भामिनी । भार--३६४-मा२, मानले.
विवध, वीवध । भार--'-८८५--वीस तुबा प्रभाग
आचित, शाकट, शाकटीन, शलाट । *भ्रियते भारः । भारती-स्त्री-२४१-२२२वती देवी, वा!
द्र० गिर शब्दः ।
* भरतानां नराणामियं देवता भारती, भरतानां ऋत्विजां स्तुतिलक्षणा तैरवतारितत्वात इति याज्ञिकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org