________________
प्रक्रियाकोशः ભવનપતિ,
- रत्नाप्रभाया मध्ये भवन्तीति भवनानि आवासाः तेषामधीशा भवनाऽधीशाः भवानी-स्त्री-२०४-पावती.
ट्र० अद्रिजाशब्दः ।
* भवस्य भार्या भवानी । भवानीगुरु-पु-१०२७-हिमाश्य पत.
द्र. अद्रिराशब्दः ।
* भवान्या गौर्या गुरुः पिता भवानीगुरुः । भषान्तकृत्-५-२१२-यमा.
द्र० अजशब्दः ।
* भवान्त करोति भवान्तकृत् । भविक-न-८३-८या!.
द्र० कल्याणशब्दः ।
भवोऽस्त्यस्य भविकम् । भवितृ-धु-३८९-९१५-यना२.
[1 भविष्णु, भूष्णु ।
* भवतीति भविता । भविन्-पु-१३६६-संसारी ७.
द्र० असुमत्शब्दः । ___ * भवोऽस्त्यस्य भवी संसारी । भविष्णु-५-३८९-4-1 थनार (सारा भविष्य सिवाणा).
0 भूष्णु, भविट।
* भवतीत्येवं शीलो भविष्णुः; इष्णुः । भव्य-1.-८६-(शे. २) ४क्ष्या.
द्र० कल्याणशब्दः । भषक-:-१२८०-शि. 113)तरे।.
द्र० अस्थिभुजशब्दः । भषण-पु-१२७९-दूत।.
द्र० अस्थिभुजशब्दः ।
* भषति कुत्सित वास्यते भषणः । भषकोऽपि । भषण-1.-१४०७-इतरानु मस.
0 बुक्कन । * 'भष भत्स ने'-भष्यते भषणम् ।
भागीरथ भसल --१२१२-(शि. 10८) लभरे।.
द्र० अलिशब्दः । भसित-न.-८२८-साडी, सरम.
भूति, क्षार, रक्षा, भस्मन । * बभस्ति वह्निना भसितम् । भस्त्रा-स्त्री-९०८-घमण.
0 चम सेविका, (चर्म प्रसेवक) ।
* भसं जुहोत्यादी स्मरन्ति, बभस्त्यनया वह्निर्भना लोहधमनी, 'हुयामा'-(उगा-४५१) इति त्रः । भा--स्त्री-१०-९ि२९.
द्र० अंशुशब्दः ।
ॐ भासते भाः पुक्लीबलिङ्गः। भाग-पु-१४३४--भाग, हिस्सो.
[] अंश, वण्ट, 'वष्टक' ।
* भज्यते भागः । भागधेय-धु-७४५-४२, भडेसूस.
बलि, कर । * भज्यते भागोंऽशः स एव भागधेयः स्त्रीपुसलिङ्गः “नामरूपभागा"-७२।१५८॥ इति स्वार्थे 'धेयः, 'राजग्राह्य षड़भागादिर्भागः' 'प्रत्येक स्थावरजङ्गमाद हिरण्यादानं करः' नियोग्यम्पजीच्या बलिरित्यवान्तरभेदोऽर्थशास्त्रोक्तोऽत्र नाश्रितः । भागधेय-पु-१३७९-भाय, नसीम.
0 नियत, विधि, देव. भाग्य, दिष्ट ।
* भाग एव भागधेयं “नानारूपभागाद्वयः"1७।२।१५८॥ भागिनेय-धु-५४३ - माशे.
0 स्वस्त्रीय, जामेय, कुतप ।
* भगिन्या अपत्य भागिनेयः “ड्याप्त्यूङः" ।६।११७०।। इत्येयण । भागीरथ-त्री-१०८१-गानही.
ट्र० ऋषिकुल्याशब्दः ।
* भगीरथस्येयं भागीरथी भगीरथन मागे'sव. तारितत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org