________________
भारित
अभिधानव्युत्पत्तिव्याघ्राट ।
। भर्भरी-स्त्री-२२६-(शे. ७८) सक्षमी. * भरन्तो वाजाः पक्षा अस्य भरद्वाजः ।
द्र० आराशब्दः । भरित-न.-१४७३-५, मरे.
भर्मण्या-स्त्री- ३३६-५॥२, भरी. द्र० आचितशब्दः ।
द्र० कर्मण्याशब्दः । * भरः संजातोऽस्य भरित तारकादित्वादितः । * भर्मणि साधु भमण्या । भरुज-धु-१२९०-शिया.
भमन्-.-३३६-५॥२, भरी. ट्र. क्रोष्शब्दः ।
द्र० कमण्याशब्दः । * बिभर्ति भरुजः ‘उटजादयः” (उणा--१३४) * भ्रियतेऽनेन भम' 'मन्'-(उणा-९११) इति निपात्यते ।
इति मन् । भरुज-धु-४०१-(शे. ९९)-योमानी धा. भर्मन्-.--१८४४-सोनु. द्र० अक्षतशब्दः ।
द्र० अर्जुनशब्दः । भरूटक-1-४१२-4निमां पातुं मांस.
* भ्रियते भम, क्लीबलिङ्गः 'मन्'- (उणा- भटित्र, भूति ।
९११) इति मन् । * बिभर्ति बल भरूटकम "कोचपेचक-" भल्ल-पु.-७८०-मागन मेह (उणा-३३) इत्यके निपात्यते ।
भल्लह-धु-१२८०-(शे. १८२) तरे।.
द्र. अस्थिमुखशब्दः । भर्ग-पु-१९५--२४२. द्र० अहासिन्शब्दः ।
भल्लुक-धु-१२८९-२७. * बिभति शक्ति भर्ग: “गम्यमि” (उणा
द्र० अच्छभल्लशब्दः ।
* भल्लते भल्लुकः 'मिवमि'-(उणा-५१) ९२) इति गः, भृज्ज्यन्तेऽनेनकामकालादयो वा ।
इत्युक । भर्तृ---(प.)-धाय वायथा ! १५६
भल्लक-५-१२८९-री St. भूलता.
द्र० अच्छभल्लशब्दः । भतृ--३५९-स्वामी.
* भल्लते हिनस्ति भल्लूकः 'कणिभल्लेीर्घश्च
वा'-(उणा-६०) इति ऊके साधु । द्र० अधिपशब्दः । * बिभर्ति पुष्णाति भर्ता।
भव---१९८-७२.
द्र. अहहासिन्शब्दः । भतृ-धु-५१६-पति, २वामी.
* भवत्यस्माद् रजोगुणापन्नाद् विश्वमिति भवः, ...द्र० धवशब्दः ।
औणादिकः अः। * बिभर्ति प्रियां भर्ता ।
भवतु-अ.-१५२८-मस, सयु. भर्तृदारक-पु-३३२ २२४ भा२, युव२०७४ (नाट
0 कृतं, अलं, अस्तु. किम् । उनी साषामां).
* कृत, भवतु, अस्तु च त्रयः त्याद्यन्तप्रति० युवराज, कुमार ।
रूपका: अन्यथाः । * भर्तु रिको भर्तृ दारकः ।
भवन-'--.-९९०-३२. भर्तृदारिका-स्त्री-३३३-२०१3-4 (टनी द्र० अगारशब्दः । भाषामा).
* भवत्यस्मिन् भवन पुक्लीबलिङ्गः । * नृपतेदुहिता भतृ'दारिका ।
भवनाधीश-५ (५. प.) ९०-१९२४मा कोरेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org