________________
प्रक्रियाकोशः
भरद्वाज द्र० कल्याणशब्दः ।
भरटक-धु-३३६-(शे. ९१)-पूजयवाय नाम भपति-धु-१०४-यन्द्र
પછી જોડવા ગ્ય શબ્દ છે द्र. अत्रिग्जशब्दः ।
द्र० देवशब्दः । * भानां पतिः भपतिः ।
भरण--.-३६२-५गार, भरी. भम्भासार-धु-७१२-श्रेशि २२०न.
द्र० कर्मण्याशब्दः । 0 श्रेणिक ।
___ * भ्रियतेऽनेन भरणम् । * भम्भा जयठक्कैव सारमस्य भम्भासोरः । । भरणी-२त्री-१०८-१२९ नक्षत्र, भय-न.-६०-२वयः ५२यानो लय २ याय
[] यमदेवता । ते-तीय रनो १५ भो अतिशय.
* बिभर्ति भरणी "ऋह"- (उणा-६३८) * स्वराष्ट्रात् परराष्ट्राच्च भयं न स्यादित्येका
इत्यादिना अणिः। दशः ।
भरणीभू-घु-१२१-रा. भय-न.-३०१-मय-भयान २सना स्थायीभाव.
द्र० तमसूशब्दः । द्र० आतङ्कशब्दः ।
* भरण्यां भवति भरणीभूः । * भीतिर्मय वैकलव्यं “वर्षादयः क्लीबे" ।।५।३।२९॥ इति अल् ।
भरत-घु-३२८-12. भयङ्कर-न.-३०२-भयान.
ट्र० कृशाश्विनशब्दः । द्र० घोरशब्दः ।
* तां तां भूमिकां बिभर्ति भरतः “दृपृभूमृशी"-- भयं करोतीति भयङ्कर' "मेधातिभयाभयात | ॥ (उणा-२०७) ॥ इति अतः, भरतापत्यत्वाद वा । खः" ॥५।११०६।। इति खः ।
भरत-पु-६९२-मरत (प्रथम यवती'). भयद्रुत-धु-३६६-मयथा पारित.
0 आर्षभि । - कान्दिशीक ।
* बिभर्ति षट्खण्ड भरतक्षेत्र भरतः, 'दृपृभ'* भयेन द्रुतः पलायितो भयद्रुतः ।
(उणा-२०७) इत्यतः । भयानक-यु-२९४-मयान २स, नव २ ॥
भरत-.-७०२-मरत (हुश्यन्तनो पुत्र.) छछी २स.
द्र० दौष्यन्तिशब्दः । * बिभ्यत्यस्माद् भयानको व्याघ्रादिः, तद्
* बिभर्ति पृथ्वी भरतः । धेतुकत्वात् तु रसः “शीभीराजेश्चानकः” “(उणा
भरत-पु-९४६-पांय मरतक्षेत्र. ७१)" इत्यानकः ।
* बिभ्रति धर्म भरतानि पञ्च, एकं जम्बूद्वीपे, भयानक-न.-३०२-भय ४२. द्र० घोरशब्दः ।
द्वेधातकीखण्डे, द्वे च पुस्करवरद्वीपाधे' इति । * बिभ्यत्यस्माद् भयानकम् ।
भरतपुत्रक-पु-३२८-नट. भयावह-न.-३०३-भय ४२.
द्र० कृशाश्विनशब्दः । द्र० घोरशब्दः ।
*भरतस्य पुत्रको भरतपुत्रकः । . * भयमावहति भयावहम् , 'लिहादित्वादच' । भर-पु-१५०६-पतिशय, वायु.
भरथ-घु-११००-(शे. १७१)-अनि. द्र० अतिमर्यादशब्दः ।
द्र० अग्निशब्दः । * भरः ।
भरद्वाज-पु-१३४०-भा२६४ पक्षी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org