________________
५२७
भोग
प्रक्रियाकोशः
* भ्रमन् गिरावटति भृङ्गिरिटिः, पृषोदरादित्वात् । । भेरी-स्त्री-२९३-न॥२.. एवं भूगिरीटिः।
1दुन्दुभि, आनक, पटह । मृत्-५-६-(प.)241 शहरावाथी धा२४ वायश६
* बिभ्यति अस्यां रणे भेरी “भीवृधि-' पने छम-शूलभूत्.
(उणा-३८७) इति रः, इकारान्ताद् वा डोः । मृतक-पु-३६१-५॥२६.२.
भेल-पु-८७९-नानी डा), भ७३.. - भृतिभुज् , वैतनिक, कर्मकर ।
0 उड्डुप, प्लव, कोल, तरण्ड । * भ्रियते स्म स्वार्थे के भृतकः ।
* 'भिलि: सौत्रः,' भिल्यते भेलः, भेरस्य लत्वे भृति-स्त्री-३६२-५गा२, मूल्य, भी .
वा। द्र० कमण्याशब्दः।
मेषज---.-४७२-मोषध. * भ्रियतेऽनया भृतिः ।
मन्त्र, औषध, भैषज्य, अगद, जायु । भृतिभुज-५-३६१-५॥२६॥२.
* भिषिः सौत्रः, भेपत्यनेन भेषजम् "भिषेः ." 0 भूतक, वैतनिक, कर्मकर ।
।। (उणा-१३१) ।। इत्यजः-- भिषज्यत्यनेन वा भेष* भतिवेतनं भुङ्क्ते भृतिभुक ।
जादिनिर्देशाद् गुणः । भृत्य-पु-३६०-या४२.
भैक्ष -.-१४१५-मिक्षा मोनो समूह. द्र० किङ्करशब्दः । *भरणीयो भृत्यः "भृगोऽसंज्ञायाम्" ॥५।१।४५॥
* भिक्षाणां समूहो भक्षम् । इति क्यप् ।
भैरव----१९८-३४२. भृत्या-स्त्री-३६२-५॥२, भूख्य.
द्र० अहहासिनशब्दः । द्र० कर्मण्याशब्दः ।
* बिभर्ति कपाल, बिभ्यत्यस्मादिति वा भैरवः * भ्रियतेऽनया भत्या "भृगो नाम्नि"
"कैरव भैरव-" ॥ (उणा-५१९) ॥ इति निपात्यते । ॥५।३।९८॥ इति क्यप् ।
औरव-.-३०३-भयान. भश-1.-१५०५-धार, मा.
द्र० घोरशब्दः । द्र० अतिमर्यादशब्दः ।
* बिभ्यत्यस्मादिति भैरव "कैरवभैरब-" * विभर्ति भृशम् -- “कृवृभ-" (उगा-- |
।। (उणा-५१९) इति साधुः, भीरोरिदं त्रासकृद् इति वा । ५२८) इति कित् शः।
भैरवी-सी-२०६-या वी. भृष्ट-4.-४१२-सेसु सन्न.
द्र० कपालिनीशब्दः । * भृज्ज्यते स्म भुष्टम् , जलेन विना पक्वम् ।
* भैरवस्य भार्या भैरवी । भेक-धु-१३५४-हे.
भौषज्य-.-४७३-औषध, हवा. द्र० अजिह्वशब्दः । * बिभेति भेकः “ भीणशलि-" (उणा-२१)
तन्त्र, औषध, भेषज, अगद, जायु । इति कः ।
भोक्तृ-५-५१७-५ति, १२. मेड-धु-१२७७-धेटी.
द्र० धवशब्दः । द्र० अविशब्दः ।
* भुड्क्ते कान्तां भोक्ता । * भिलेः सौत्रात् लिहाद्यचि डलयोरक्याद् | भोग-४-३६३-गलिने ५॥२. भेडः ।
9 गणिकाभति, [ भाटि शे-८४] | मेद-धु-७३६-- --या२ उपाय ४ ४ उपाय. ।
* भुज्यते भौगः, गणिकाया भतिवेतनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org