________________
बुद्धि
५०८
अभिधानव्युत्पत्तिद्र० अवगतशब्दः।
द्र० अवगतशब्दः । बुद्धि-श्री-३०८-245स, जान.
"बुधग् बोधने' इत्यस्य इटि बुधितम् । द्र० उपलब्धिशब्दः ।
बुध्न-पु-११२१-१क्षनु भूग. * बुध्यतेऽनया बुद्धिः ।।
। मूल, अहिनामन्, ब्रघ्न । बुद्धिशक्ति-स्त्री-१५२४-प्रज्ञा सामथ्य.
* बुध्यतेऽनेन बुध्नः “जीणशीदी-" ॥ (उगा निष्क्रम ।
२६१) इति किट् नः । * बुद्धिशक्तिरष्टधा-प्रज्ञासामर्थ्य ।
बुभुक्षा-स्त्री-३९३-भूम. बुद्धिसहाय-धु-७१९-(शि.६२) प्रधान, सार
द्र० अशनायाशब्दः। આપનાર મત્રી.
* भोक्तुमिच्छा बुभुक्षा । __ अमात्य, सचिव, मन्त्रिन्, धीसख, साम
बुभुक्षित-पु-३९२-मूल्यो. वायिक । बुद्धीन्द्रिय-न.-१३८४-जानेन्द्रिय, मन-में-आन
- क्षुधित, जिघत्सु, अशनायित । આંખ ત્વચા જીભ અને નાક.
* बुभुक्षा जाताऽस्य-बुभुक्षितः । 0 'धीन्द्रिय' ।
बुलि-स्त्री-६०९-स्त्रीनु थिल, योनि. * बुद्धिहेतुरिन्द्रियं बुद्धीन्द्रियं स्पृश्यतेऽनेन
द्र० अपत्यपथशब्दः । स्पर्शनम् आदिग्रहणाद् रसनघाणचक्षुःश्रोत्राणीन्द्रियाणि * बुलण निमज्जने, बुल्यतेऽस्यां बुलिः स्त्रीलिङ्गः गृह्यन्ते यदवोचाम प्रमाणमीमांसायाम-"स्पर्श- "नाम्युपान्त्य"-(उणा-६०९) ॥ इति किः । रसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरसनघ्राणचक्षुः-- बुलि-त्री-६१२-४ा. श्रोत्राणीन्द्रियाणि द्रव्यभावभेदानि ।
द्र० अधोममनशब्दः । बुदबुद-धु-१०७७-पाथीने! ५२पोटो.
* बुल्यते जनेषु बुलिः स्त्रीलिङ्गः । 0 स्थासक, (जलस्फोट)।
'शुष'-५-११८२-५ . * बन्दति बुदबुदः जलस्फोट: "कुमुद"
- बुस, कडङ्गर । (उणा-२४४) इत्यदे निपात्यते ।
बुस-.--.-११८२-५२. बुध-५-११७-सुध ग्रेड.
1 कडङ्गर, 'बुष' । द्र० शशब्दः ।
* बुस्यते उत्कूज्यते बुसः पुक्लीबलिङ्गः, स्था. * बुध्यते बुधः ।
दित्वात्क्ः। बुध-पु-३४१-५डित, विन.
बृहत्-.--१४३०-विशाख, मोटु. द्र० अभिरूपशब्दः * बुध्यते बुधः ।
द्र० उरुशब्दः । बुध-धु-१०५-(शे. १२) यन्द्र.
___ * बहति बृहत्, 'दुहिवृहि'-(उणा-८८४)
इति कतृः। ___ द्र० अत्रिग्जशब्दः ।
बृहतिका-स्त्री-६७२-उत्तरास, स. बुध-पु-२३५-(श. ८१) सुद्ध, सुगत.
कक्ष, प्रावार, उत्तरासङ्ग । द्र• अद्वयशब्दः ।
* बहत्येव बृहतिका 'तनुपुत्राणुबृहती'बुधित-न.-१४९६- तु.
| ॥७३॥२३॥ इति स्वार्थे कः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org