________________
प्रक्रियाकोशः
बीज-न.-१५१३-१२९४.
द्र• जनकशन्दः । द्र० कारणशब्दः ।
* बीजमस्त्यस्य बीजी । * वेति बीज "वियो जकु'-(उणा-१५७) ॥ बीजोदक-न.-१६६-(शे. ३०) पाणी-।। ४२१. बीजकोश-धु-११६५-भव- मीना 131. द्र. करकशब्दः । 0 वराटक, कर्णिका ।
बीज्य--७१३-वशन. * बीजानां पद्माक्षनाम्नां कोशो बीजकोशः ।
0 श्य, वंशज । बीजकोशी-स्त्री-११३०-शी 1, eitarनो श. ___ * बीजे साधुबी ज्यः, यथा सूर्यबीज्यो रामः । 1 शिम्बा, शिमि, शमि, शिम्बि, 'शिम्बी' ।
बीभत्स-यु-२९५-मामत्सरस- १२स मे. * कुशन्त्यस्यां कोशी, बीजानां कोशीव पिधा
२स. यकत्वाद बीजकोशी ।
* बीभत्सा अस्त्यस्मिन् बीभत्सः । बीजदर्शक-धु-३३०-(शे. ९१) सूयन ४२ ना२.
बीभत्स-धु-७१०-२ न. 0 सूत्रधार, सूचक, (स्थापक) ।
द्र० अर्जुनशब्दः । बीजपुष्पिका-स्त्री-११७८-नुवा२.
___ * बीभत्सते बीभत्सः, बीभत्सुरपि । यवनाल, योनल, जूर्णाहय, देवधान्य, बीभत्सु-पु.-७१०-(शि. ६०) मन. जोन्नाला ।
द्र० अर्जुनशब्दः । * बीजाकारं पुष्पमस्या बीनपुष्पिका ।
(बुक्क)--.--६२३-४क्ष्य. बीजपूर-पु-११५०-मानेर.
द्र० बुक्कन्शब्दः । मातुलुङ्ग, ‘फलपूर, रुचक,' [मातुलिङ्ग शि. | बुक्क न्-५-६२३-६६५.
। हृद्, हृदय, वृक्का, (बुक्क),सुरस,(अग्रमांस)।
* बुक्कयते स्वादुत्वाद् मृग्यते बुक्का ।। "उक्षि* बीजैः पूर्यते बीजपूरः ।
तक्ष्य"-(उणा-९००)॥ इत्यनन्तः पुंस्ययम् बीजरुह-५-१२०१-मीमांथी उत्पन्न थाय
"क्तेटो-" ॥५॥३।१०६॥ इत्यप्रत्यये तु बुक्का તે ડાંગર વગેરે
स्त्रियामावन्तः, पुंलिङ्ग इति गौड । * बीजात् सस्याद रोहन्ति बीजरूहाः, आदिग्रह
बुक्कन-न.-१४०७-तरानु लस णाद् षष्टिकमुद्गादयः ।
- भषण । बीजवर--११७१-७६.
* 'बुक्कभषणे' बुक्क्यते इति बुक्कनम् । 0 माष, मदन, नन्दिन्, वृष्य बलिन् ।
धुक्कस-५-९३३-यांस. * बीजेषु वरो बीजवरः, बीजशुक्र वृणोति वा ।।
द्र० अन्तावसायिनशब्दः । बीजस-स्त्री-९३७-५२वी.
* बुक्कति श्वाऽस्य बुक्कसः “फनस''-- द्र० अचलाशब्दः
(उणा-५७३) इत्यसे निपात्यते, बुक्कामस्यतीति वा * बीजानि सूते बीजसूः ।
पुत् कुत्सितं कसति पुष्कस इत्येके बुक्कस इत्यन्ये श्वपचो बीजाकृत-न.-९६९-प्रथम पालीने उमेत२. डोम्बो बुक्कसो मृतप इत्यवान्तरभेदोऽत्र नाश्रितः । । 0 उप्तकृष्ट ।
बुद्ध-पु-२३२-सुगत, मु. * अबीजं सबीजं बीजसंपन्नं बीजाकृतम् । द्र० अद्वयशब्दः । "तीथशम्बबीजाद"-1७२।१३५॥ इति डाच् ।
* बुध्यते तत्त्वादिना बुद्धः । बोजिन-धु-५५६-पिता.
बुद्ध--.-१४९६-गणेतु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org