________________
बाहूपबाहुसन्धि
५०६
अभिधानव्युत्पत्तिश्रुतिः- "बाद राजन्यः कृतः" ।
बिभेदक-धु-११४५-(शि. १०३) मई1. बाइपनादुसन्धि-स्त्री-५९०-(शे. १२४;-आली. द्र० अक्षशब्दः । द्र० कफणिशब्दः ।
बिम्ब-पु--.-१०७-यन्द्रनु मि. बासाराम-यु-१११२-नगरनी हारने गायो.
- मण्डल । । पौरक ।
* बध्नाति रश्मिभियोमेति बिम्ब पुक्लीबलिङ्गः, * पुरस्य बहिव आरामो बाह्यारामः । "डिनीबन्धि"-(उणा-३२५) इत्यादिना डिम्बः, 'बाहिक'-धु-१२३५-वासी देशना घोड1.
बिम्बेति सौत्रो वा धातुः बिम्बति भाति बिम्बम् । ढ० वहिलकशन्दः ।
बिम्बी-स्त्री-११८५-टी असा, नीलोना सो 'बाइलीक'-धु-१२३५-वाशी देशना यो1.
द्र० तुण्डिकेरिकाशब्दः । ___ द्र० वाहिलकशब्दः ।
* बध्नाति बिम्बी "डीनिवन्धि"-(उणा'बिड'--.-९४२-५३११, आवेतुं भी
३२५)॥ इति डिम्बः । 0विड, पास्य ।
बिल-न.-१३६३-छिद्र. बिडाल-धु-१३०१-मिला..
द्र० कुहरशन्दः । द्र० ओतुशब्दः ।
* बिलति भिनत्ति बिलम् । * बिड्यते आक्रुश्यते बिडालः "कुलिपलि-"
| बिलेशय-धु-१३०३-१५, 11. (उणा-४७६) ॥ इति किदाल:,बिल दारयति वा,
द्र० अहिशब्दः । विशन्नालात्याखूनिति वा, पृषोदरादित्वात् , बिला.
* बिले शेते बिलेशयः ‘शयवासिव से"-३।२। न्यलति पर्याप्नोति वा, विरुद्धं लाल्यते वा, बिट आल
२५॥ इति सप्तम्या अलुप् । मस्य, अशुचित्वादिति वा ।
बिल्व-पु-११३५-मीसीनु उ. बिडालक-न-१०५८-९२तास.
0 मालूर, श्रीफल, 'शाण्डिल्य, शैलूष । द्र० आलशब्दः ।
* बिलति भिनत्ति बिल्वः “निधृषी” (उणा* बिडालनेत्रप्रतिकृतिर्बिडालकम् ।
५५१) ॥ इति कितः । बिडोजस्-धु-१७१-d.
(बिस)--.-११६५-४मसनी नाण. द्र. अच्युताग्रजशब्दः ।
- पद्मनाल, मृणाल, तन्तुल, विस, 'विश' । * वेवेष्टि विड् व्यापकं ओजोऽस्य बिडौजाः, (बिसकण्डिका)-श्री-१३३३-गली. पृषोदरादित्वात् , विड भेदकं ओजो यस्येति वा ।। द्र० बलाकाशब्दः । बिन्दु-धु-१०८९-पाशीनु टी.
(विसप्रसूत)--.-११६१-मा. 0 पृषत् , पृषत, विपुः ।
द्र. अरविन्दशब्दः । * 'बिदु अवयवे' बिन्दति बिन्दुः, पुंलिङ्गः | 'बिसिनो-स्त्री-११६०-४मसन सो. "भभतृ'-(उणा-७१६) इत्युः ।
द्र० नलिनीशब्दः । बिभीतक-त्रि.-११४५-पडे..
बीज-1.-६२९-शु, पीय. द्र० अक्षशब्दः ।
द्र० आनन्दप्रभवशब्दः । * बिभेत्यस्माद् बिभीतकः त्रिलिङ्गः "भियो। | * वेति प्रजायतेऽनेनबीज "वियो जक"-(उणाद्वे च" (उणा-७८) ॥ इति तककू, बिभेदक इत्यन्ये । । १२७) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org