________________
प्रक्रियाकोशः
बालचर्य--२०९-(शे.-६३)-आति'३५.
द्र० अग्निभूशब्दः ।। बालमूषिका-स्त्री-१३०१-नाने ४२.
0 गिरिका, (खटाखु)।
* 'खटाखुर्बालमूषिका' इति दुर्गः । बालसन्ध्याभ-स्त्री-१३९६-७ रातो पण.
- अरुण ।
* बालसन्ध्याया इवाभा अस्य बालसन्ध्याभः । बालसात्म्य-1.-४०४-(श.-९८)-ध.
द्र० धस्यशब्दः। बाला-२त्री-३३३-४न्या, भारी.
वासू । बालिका-स्त्री-६५६-वासी, अननुभूषण. बालिनी-स्त्री-१०८-अश्विनी नक्षत्र.
0 अश्विनी, अश्विकिनी दखदेवता अश्वयुज । . * बालाः केशाः सन्त्यस्या बालिनी । बालिश-पु-३५१-भूम'.
द्र० अमेधसूशब्दः ।
* बलति प्राणिति जनन्यो बालिशः "बलेणिद वा" (उणा-५३६) ॥ इति इशः । बाल्य-.-३३९-मास्यावस्था.
0 शिशुत्व, शैशव ।
* बालस्य भावः कम वा बाल्य, राजादित्वात् ट्यण् । बाष्प---.-३०७-मांसु.
द्र० अश्रुशब्दः ।
* बाध्यते चक्षुरिति बाष्पः पुंक्लीबलिङ्गः, "रादिबाधिखनिहनेः ष् च" ।। (उणा-२९९)॥ इति
बाहुसम्भव * वहति बाहुः, पुंस्त्रीलिङ्गो "मिवहि-" (उणा-७२६) इति णिदुः ।। बाहुचाप-पु-६००-(श.-१२५)-वाभ, मन હાથ આડા લાંબા કરે તેટલી લંબાઈ.
द्र० न्यग्रोधशब्दः । बाहुत्राण-.-७६९-डायनु मात२.
- वाहुल ।
* बाहुस्त्रायतेऽनेन बाहुत्राणम् । बाहुदन्तेय-धु-१७२-६.
द्र० अच्युताग्रजशब्दः ।
* बहुदन्त्या अपत्य बाहुदन्तेयः । बाहुदा-स्त्री-१०८६-माहा नही.
- आर्जुनी, सैतवाहिनी ।
* बाहुभिर्दीयते तीर्यते बाहुदा “क्वचित्”॥५।१।१७१॥ इति डः, बाहुदेन कार्तवीर्यार्जुनेनावतारितेत्यन्ये । बाहुभूषा-स्त्री-६६२-मामा, ४१.
। केयूर, अङ्गद । (बाडुयुद्ध)--.-७९९-मुलपडे युद्ध र ते.
_ नियुद्ध । बाहुल-पु-१५५-४॥ति भास.
द्र० उजशब्दः । बाहुल-न.-७६९-हाथ नुमन्तर.
। बाहुत्राण ।
* बाहुलाति बाहुलम् । (बाहुलेय)-५-२०८-४ति य, शरना पुत्र
द्र० उमासुतशब्दः । बाहुसम्भव-पु-८६३-क्षत्रिय.
- क्षत्र, क्षत्रिय, राजन्य, राजन् । * ब्रह्मणो बाहुभ्यां संभवति बाहुसम्भवः, यद्
बाष्प-५--.-११०२-२भी.
- उष्मन् ।
* बाधते बाष्पः पुक्लीबलिङ्गः “शादिबाधि"॥ (उणा-२९९) ॥ इति पः, षत्व च । बाहु-धु-स्त्री-५८९-भुज, साथ.
। भुज, प्रवेष्ट, दोस , वाहा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org