________________
बाण
अभिधान व्युत्पतिबाण---.-७७८-माण, तीर.
* बाधनं बाधा "क्तेट:"-1५।३।१०६॥ द्र० अजिह्मगशब्दः ।
इत्यः घनि बाधोऽपि । ** बणत्यस्मिन् पुडा इति बाणः पुंक्लीबलिङ्गः । बान्धकिनेय-पु.५४८-यलियारिणीथीना पुत्र. व्यञ्जनाद् घन्।
- बन्धुल, कोलटेर, असतीसुत, (कौलटेय)। (बाणजित)--२२१-४.
* बन्धक्या अपत्यं बान्धकिनेयः "कल्याण्या-" ट्र. अच्युतशब्दः ।
1६।१७। इत्येयण् । (बाणधि)-पु.-७८२-माएर २राभवानुं माथु. । बान्धव----५६१-२वान. द्र० उपासङ्गशब्दः ।
0 स्व, ज्ञाति, स्वजन, बन्धु, सगोत्र । बाणपुर-न.-९७७-मायासुरनु नगर.
* बन्धुरेव बान्धवः, प्रज्ञादित्वादण् । 0 देवीकोट, उमावन, कोटिवर्ष, शोणितपुर । बाभ्रवी-स्त्री २०५-(शे. ४९)-पावती.
__द्र० अद्रिजाशब्दः । * बाणाऽसुरस्य पुर बाणापुरम् ।
बार्हस्पत्य-धु-८७२-नास्ति: (याis). बाणमुक्ति-धु-७८०-धनु मां थी पाए नु
O नास्तिक, चार्वाक, लौकायतिक, लौकाछोते.
यितिक शि. ७६] । 0 व्यवच्छेद ।
* बृहस्पतिना कृतं बाहस्पत्य शास्त्रम् , तत्र * बाणस्य धनुमन्त्राद मुष्टिना मोक्षणं बाण
साधु हस्पत्यः, बृहस्पतेरयं शिष्य इति वा “अनिमुक्तिः ।
दमि-" ॥६।१।७५॥ इति व्यः । बाणासन-न.-७७६-५१७-धनुष्य न हो.
बाल-५-३३८-मास. द्र० गुणशब्दः ।
द्र० अर्भशब्दः । * बाणाः अस्यन्तेऽनेन बाणासनम् ।
* बलति प्राणिति स्तन्येन बालः, ज्वलादिबादर-न.-६६९-४ासमां थी नेतु १२त्र.
त्वाण्णः । । कार्पास, (फाल)।
बाल-पु.-३५२-भूम, अज्ञानी. * बदरस्य विकारो वादरम् ।
द्र. अमेधसूशब्दः ।
* बाल इव बालः । बादर-धु-११३७--उपासनी छोड. द्र० कासशब्दः।
बाल-५-१२१९-यांय ना हाथा. * बदति स्थैर्य भजते बादरः "जठर"-(उणा- * बलति बालः । ४०३) इत्यरे निपात्यते ।
बालक्रीडनक-न.-६८८-गेडी-मासोने भवान साधन.
द्र० गिरिशब्दः । बादरायण-पु-८४७-व्यासपि.
* बालाः क्रीडन्त्यनेन बालक्रीडनकं । द्र० कानीनशब्दः । * बादरस्यापत्यं बादरायणः नडादित्वादायनण।
बालगर्भिणी-स्त्री-१२७०-प्रथमगलिणी यक्षी
गाय. बांध--.-१३७१-(शि. १२५) दु:५.
0 पलिक्नी, [मलिनी शि. ११२] । द्र० असुखशब्दः ।
(बालगर्भिणी)-स्त्री-१२६६-मास्य वयमा गमबाधा-स्त्री-१३७१-६:५.
વતી થયેલી ગાય. द्र० असुखशब्दः ।
द्र० गर्भिणीशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org