________________
प्रक्रियाकोशः
बाण बहुप्रंज-धु-१२८८-भू.
* बहते वध'ते बहुलः “स्थावङ्कि"-(उणाट्र० आखनिकशब्दः ।
४८६) इत्युलो न लुक् च ।। * बहव्यः प्रजा अस्य बहुप्रजः ।
बहुल-न.-१४२५-मई, धारः बहुप्रद-धु-३८५-धा आपना२.
___ द्र० अदभ्रशब्दः । 0 स्थूललक्ष, दानशौण्ड ।
___ * बहते बहुलम् “स्थावङ्कि"-(उणा-४८६) * बहु प्रदत्ते बहुप्रदः ।
इत्युलो न लुक् च, बहु लातीति वा बहुलः । बहुप्रसू-श्री-५५८-बीवार प्रसव ४२नारी स्त्री. बहुलग्रोव-पु-१३२०-(श.-१८९) भोर. 1 कृमिला ।
द्र. केकिन्शब्दः । * बहून्यपत्यानि प्रस्ते बहुप्रेसू : ।
बहुला-स्त्री-१०९-ति नक्षत्र बहुभूजा-स्त्री-२०५-(श. ५२)-पावती.
Dकृत्तिका, अग्निदेवा । द्र० अद्रिजाशब्दः ।
* बहन्ते खे बहुलाः “स्थावङ्कि"-'(उणाबहुमार्गी-पु.-९८८-५॥ २२ता मेगा थाय ते ४८६)' इत्यादिना उधः कित् न लुक् च "मघा स्थान.
अपकृत्तिका बहौ" (लिङ्गा-२६) इति । स्त्रीलिङ्गः, 0 चत्वर ।
नित्य बहुवचनान्तः । * बहवो मार्गाः समाहृताः बहुमागी । 'बहुलीकृत'-धु-११८३-छोविनानु मनान. बहुमूत्रता-स्त्री-४७०-अभेड राग.
0 पूत, निर्बुसीकृत। 0 प्रमेह, [मेह शि० ३४] ।
बहुवण पुष्पवृष्टि-पु-६३-अरिखतन। ११ मा बहुरूप-पु-६४७-राण.
અતિશય, પચવણ ફુલેની વૃષ્ટિ. द्र० अग्निवल्लभशब्दः ।
___ * बहुवर्णानां पञ्चवर्णानां जानूत्सेधप्रमाणपुष्पाणां * नानाकृतिगन्धत्वाद् बहुरूपः ।
वृष्टिः स्यादिति घोडशः । बहुरूप-पु-९८-(शे. ९) सुर्य
बहुविध-पु-१४६९-धारनु. द्र० अशुशब्दः ।
विविध, नानारूप, पृथग्विध, [बहुरूप, बहुरूप-पु-२००-२४२.
पृथग्रुप, नानविध शि० ३१] । ट्र० अहासिनशब्दः ।
___ * बहु विधोऽस्य बहुविधः ।
बहुशृङ्ग-५-२१९-(शे. ७२) कृष्ण. बहुरूप-पु-२१९-(श. ७१)-वि.
द्र० अच्युतशब्दः । द्र० अच्युतशब्दः ।
बहुसूति-स्त्री-१२६८-धणी मत प्रसq ४२बहुरूप-धु-१४६९-(शि. १३१)-विविध प्र. | नाश गाय.
परेष्टु । द्र० बहुविधशब्दः ।
* बह्वी सूतिरस्या बहुसूतिः । बहुल-पु-१४७-४शुपक्ष.
बाढ--.-१५०५-धा अतिशय. 0( असितपक्ष) ।
द्र० अतिमर्यादशब्दः । * बहते वर्द्धते तमोऽस्मिन्निति * वाह्यते स्म बाढम् , "क्षुब्धविरिब्ध"बहुलः ।
॥४॥४/७०।। इति साधुः । बहुल-पु-१०९९-4नि.
बाण-पु.-२२१-विपशु वय असु२. द्र० अग्निशब्दः ।
* बाणयति युद्धाय रिपून् बाणः ।
२नु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org