________________
बलोद
बलीवद - ५ - १२५७ - मण
द्र० ऋषभशब्दः ।
* बलं वर्धयति बलीवद: पृषोदरादित्वात् बलीं वृणाति वा । 'बष्कयणी' - स्त्री - १२६७ - सांगावात नी वियाચેલી ગાય.
द्र० बष्कयिणीशब्दः ।
arefoot - स्त्री- १२६९ - सांगावत नी विया - ચેલી ગાય.
प्रौढवत्सा, (चिरप्रसूता ), 'बष्कयणी' । * बस्कतेऽतिक्रामति बष्कयश्चिरकालः "गयदृष्टदया " - ( उणा - ३७०) इति निपात्यते, सोऽस्त्यस्या arataणी ।
'बस्त' - ५ - १२७५ -अश.
द्र० अजशब्दः ।
बस्ति-पु- स्त्री - ६०६ - भूत्राशय.
मूत्रपट, मूत्राशय ।
* वसत्यस्यां मूत्र बस्तिः पु'स्त्रीलिङ्गः 'लुज्ञा' - ( उणा - ६४६ ) इति तिः, वस्तयत इति वा "स्वरेभ्य इः”–(उणा-६०६) ।
बस्तिमल - न. - ६३३ -भूत्र, पेशाम
मूत्र, मेह, प्रस्राव, नृजल, स्रव । * वस्तेम' बस्तिमलम् । (बहल ) - न . - १४३७-६ट, निरंतर
द्र० अविरलशब्दः ।
बहिर्द्वार - १००७ - तोरण.
तोरण |
* द्वारा स्तम्भोपरिनिबद्ध बहिर्द्वारम् । बहिश्चर-५-१३५२-४२यो, सन्नन्तु. द्र० कुरचिल्लशब्दः ।
* जलाद् बहिश्चरति तरीतुमनभिज्ञत्वाद्वाहि
श्वरः ।
बहिस् - अ. - १५४१ - महार
* बहते बहिः "बहिवृ' हेर्नलुकू च " " ( उणा९९० ) इतीस । यथा - ग्रामाद् बहिर्वसति ।
५०२
Jain Education International
अभिधानव्युत्पत्ति
बहु-न.-१४२५- महु, धारा
द्र० अदभ्रशब्दः ।
* बहति बहु "भिवहि" - ( ऊणा - ७२६)
इति उः ।
बहु - न . - १४३० - विशाल, भोटुं.
द्र० उरुशब्दः ।
* बहति बहु ।
बहुकर - ५ - ३६३ - साई अनार, जाडु - नार.
द्र० खलपूशब्दः ।
* बहु करोति बहुकरः संमार्जकः, बहुधान्याइत्यन्ये ।
बहुकरी-पुं- स्त्री - १०१६ - सावरली.
शोधनी, संमार्जनी, वर्धनी, समूहनी, [ पवनी शि. ८९ ] ।
* बहु करोति बहुकरी पुंस्त्रीलिङ्गः । बहुगह्य' वाच-५ - ३४७ - वायास, अडु વિદ્ય ભાષણ કરનાર.
0 जल्पाक, वाचाट, वाचाल ।
* बहु निःसारतया गर्ह्या वागस्य बहुग वाकू | बहुत्वक्क - ५ - १९४४ - लोनपत्र वृक्ष.
भूज', मृदुच्छद, 'चमिन्, मृदुत्वच्' । * चयस्त्वचोऽस्य बहुत्वक्कः । बहुदुग्धा - स्त्री - १२६९ - घणां दूधवाणी गाय.
● कञ्जुला ।
* बहु प्रचुरं दुग्धमस्या बहुदुग्धा । बहुधान्याज'क-५ - ३६३ - (शि. २४) - धान्य પેદા કરનાર.
द्र० खलपूशब्दः ।
बहुपाद - ५- ११३२ - वडनु
उ
न्यग्रोध, वट, वैश्रवणालय ।
* बहवः पादा मूलान्यस्य बहुपात् “सुसङ्ख्यात्” ||७|३|१५०॥ इति पाद्भावः । बहुपुत्री - स्त्री - २०५ - (शे.५९)-यावती. द्र० अद्रिजाशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org