________________
प्रक्रिया कशः
बलाटर- ५ - १९७२ - भग.
मुद्ग, प्रथन, लोभ्य, हरित, हरि ।
* बलमटति बलाटः ।
बलात्कार-५ - ८०४
सात्डार नुसभ
[] प्रसभ, हठ ।
* 'बलादित्यव्ययं हठार्थे" बलात् करणं बला
त्कारः ।
बलाश-५ - ४६२-६३.
द्र० कफशब्दः ।
* बलमश्नाति बलाशः । बलाहक - ५ - १६४ - मेघ, वाहण
द्र० अभ्रशब्दः ।
* बलन्ति जीवन्त्यनेन बलाहकः "चलिबिलि " ( उणा - ८१ ) इत्याहकः, वारिणो वाहको वा पृषोदरादित्वात् ।
बलाहक - ५ - १३११ - नाग.
* बलते बलाहकः ।
बलाहक - ५ - १३३३ - जगसा नी भेलत
बलाक |
* बलति बलाहकः " बलिबिलि' - ( उणा८१) इत्याहकः ।
बलि-यु- २२१ - विष्णुनोवध्य राक्षस.
* चलति बलिः "पदिपटि - " ( उणा - ६०७ ) इति इ: ।
बलि-पुं- स्त्री - ४४९ - मसिहान.
उपहार ।
* बलत्यनेन बलिः पुंस्त्रीलिङ्गः "पदिपठि -" ( उणा - ६०७ ) इतीरः ।
बलि - ५- ६९९ - १२३ प्रतिवासुदेव.
* बलति प्राणिति बलिः ।
Jain Education International
५०१
बलि-पु- स्त्री - ७४५ - महेसूल, ५२. कर, भागधेय |
* बलन्त्यनेन बलिः पुंस्त्रीलिङ्गः "पदिपठि -" ( उणा - ६०७ ) इतीः । बलि-पु-स्त्री-८२२- भूतयज्ञ, मसिहान
भूतयज्ञ ।
* बलन्त्यनेनेति बलिः, पुंस्त्रीलिङ्गः ।
बलि -५ - २९४ - (शे. ८६ ) - जासर, घंटडी. धूमल ।
बलित - न. -४२०- (शे. १०२ ) - अणा भरी
द्र० कृष्णभूषणशब्दः । बलिन् - ५ - ४४८-सवान, पुष्ट. द्र० असलशब्द ।
* बलमस्त्यस्य बली, बलवानपि । बलिन् - ५ - ११७१-५.
मात्र, मदन, नन्दिन्, वृष्य, बीजवर । * बलं रेतोऽस्त्यत्र बली ।
बलिन् - ५- २२५ - (शे, ७७ ) - सहेव,
द्र० अच्युताग्रजशब्दः । बलिन्दम-५ -- २१९ - (शे. ६४) विपयु.
मुख
द्र० अच्युतशब्दः । बलिपुष्ट-५-१३२२ - (शे. ११८) अगड.
द्र० अन्यभृत् शब्दः । बलिबन्धन - ५-२२१- विष्णु द्र० अच्युतशब्दः । बलिभुज् - ५ - १३२२-४अगडो.
द्र० अन्यभृत्शब्दः ।
* बलिं भुङ्क्ते बलिभुकु, वैश्वदेवभागाह' स्वात्, Ways I
'बलिमुख'- ५ - १२९२- वाह. द्र० कपिशब्दः ।
बलिवेश्मन् - ५ - १३६३ - पाताल. द्र० अधोभुवनशब्दः ।
* बलेवे रोचनासुरस्य वेश्म बलिवेश्म बलिश - d. - १११९ - गांभांथानीले
*बलति प्राणिति बलिश' ' बलेणि द्वा" ( उणा - ५३६) इतीशः ।
For Private & Personal Use Only
।
२.
बली मुख - ५ - १२९२ - वानर, वांह.
द्र० कपिशब्दः ।
* बल्यस्त्वक्संकोचा मुखेऽस्य बलिमुखः ।
www.jainelibrary.org