________________
बहि रुक 'बहिरुत्क'-पु-११००-24नि.
द्र. अग्निशब्दः । बर्हिरुत्थ-धु-११००-(शि.-९९)-24न.
द्र. अग्निशब्दः । बहिष-.-८२०-यज्ञ.
द्र० अध्वरशब्दः ।
* बहति वर्धते धर्मोऽत्र बहि:, क्लीबलिङ्गः "वहिब हेर्नलुकू च” (उणा-९९०) इतीस् । बहिष्-पु-न.-११९२-४म', हाल.
। दम, कुशा, कुथ, पवित्र ।
* बृहति बर्हिः, पुक्लीबलिङ्गः, “बहिब हेर्नलुक्च "-(उणा-९९०) इतीस् । बहिष-पु-११००-(शि. ९९)-मनि.
द्र० अग्निशब्दः । 'बहिष्ठ'--.-११५८ सुधाणो.
द्र० जलशब्दः । बल-धु-१७४-न्द्रनो शत्रु.
___* बलति बलः । बल-धु-२२४-मसहेव.
द्र० अच्युताग्रजशब्दः ।
* बलभट्रैकदेशो बलः, भीमवत् , बलमस्यास्तीति वा । बल-न.-६२९-पीय', शु.
द्र० आनन्दप्रभवशब्दः।
* बलति बलम् । बल-पु-६९७-मसव.
* बलमस्स्येषां बला., बलदेवैकदेशो वा ।। बल-न.-७१४-१२४२, रायना सात । સાતમું અંગ.
* बलं सैन्यम् । बल-.-७४५--शैन्य.
द्र० अनीकशब्दः ।
* बलति प्राणिति बलम् । बल-पु.न.-७९६-५२।भ.
द्र० ऊर्जशब्दः ।
* बलत्यनेन बलं पुंक्लीबलिङ्गः “वर्षादयः क्लीबे" ॥५॥३॥२९॥ इत्यलू ।
अभिधानव्युत्पत्तिबलदेव-५-२२५-सहेव, गुना भोट माd.
द्र० अच्युताग्रजशब्दः ।
* बलेन दीव्यति बलदेवः । बलदेवस्वस-स्त्री-२०५-(शे.-६१)-पावती.
द्र० अद्रिजाशब्दः । (बलद्विष्)-५-१७५---.
द्र० अच्युताग्रजशब्दः । बलभद्र-पु-२२५-सव, ना भोट मा,
द्र० अच्युताग्रजशब्दः ।
* बलेन भद्रो बलभद्रः । बलवत् अ.-१५३५-अतिशय, या
- सुष्टु, किमुत, अतीव, निर्भर ।
* बल वाति बलवत् “संश्चद्वेहत्-" (उणा८८२) इति निपात्यते यथा-"बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः" । बलवत्-धु-४४९-सवान, पुष्ट.
- अंसल, बलिन् , निदिग्ध, मांशल, अचित । बलहीनता-स्त्री-३१९-२शानि, मानपा.
0 ग्लानि ।
* बलहीनता बलापचयः । बला-स्त्री-४५-श्री थुनाथ स. नी शासनहेवी,
* बलमस्त्यस्या बला । बलाक-पु.-१३३३-पानी मे त.
बलाहक ।
* "शलिबलि-" (उणा-३४) इत्याके बलाकः, पुंस्ययम्, यद् वाचस्पतिः बलाकस्तुबलाहकः । पुध्वजेऽपि स्त्रीलिङ्ग एवायम् इति लिगानुशासनकृतः । बलाका-खी-१३३३-गली.
0विसकण्ठिका, (बिसकण्ठिका) विसकण्टिका, बकेरुका, बकेरु शि. १२०] ।
* बलमकति बलाका । बलाङ्गक-यु-१५६-संत तु.
द्र० इण्यशब्दः । ___* बलं वीर्यमङ्गेऽस्माद् बलाङ्गकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org