________________
भाव.
प्रौढि
४९४
अभियानव्युत्पत्तिप्रौढि-स्त्री-३००-उत्साह, पीर सन २यायी । प्लवग-धु-१२९२-qi.
द्र० कपिशब्दः । द्र० अध्यवसायशब्दः ।
* प्लवेन गच्छति प्लवगः, 'नाम्नो गमः ___* प्रवहण प्रौढिः, 'प्रस्यैषैस्यो'-११।२।१४॥ । खड्डौ च-1५।१।१३१॥ इति साधुः। प्रवङ्गोऽपि । इति औत्वम् ।
प्लवंग-पु.-१३५४-हे. प्रौष्ठपद-पु-१५४-माहवा महीना.
द्र० अजिह्वशब्दः । 11 नभस्य, भाद्रपद, भाद्र ।
* प्लवेन गच्छति प्लवगः । * प्रौष्ठपदी पौर्णमासी अस्य प्रौष्ठपदः ।
प्लवङ्ग-पु-१२९२-qi. प्लक्ष-यु-११३१-१५.
द्र० कपिशब्दः । 0पटी, (पर्कटिन् ), जटिन् ।
* प्लवेन गच्छति प्लवङ्गः, । 'नाम्नो'* प्लक्षति-अधोगच्छति प्लक्षः, प्लोषति अशि
1५।१।१३१॥ इति साधुः । वमिति वा 'प्लुषेः प्लष च' (उणा-५६६) ।।
प्लवङ्गम-धु-१२९१-वहरे. इति सः ।
द्र० कपिशब्दः । प्लव-धु-८७९-नानीही, मो.
* प्लवेन गच्छति प्लवङ्गमः । 'नाम्नो0 उडुप, कोल, भेल, तरण्ड ।
।५।१।१३१॥ इति साधुः । * प्लवतेऽम्भसिप्लवः ।
प्लवङ्गम-५-१३५४-हे. प्लव-पु-९३३-यांस.
द्र. अजिह्वशब्दः । द्र० अन्तावसायिन्शब्दः ।
* प्लवेन गच्छति प्लवङ्गमः । * प्लवते प्लवः ।
प्लीहन्-'-६०५-राणदयनी अमी मानुनी प्लव-धु-१०८७-पाणीनी वृद्धि.
भांसपि. - पूर, अम्बुवृद्धि ।
0 गुल्म । * प्लवन्तेऽस्मिन् प्लवः ।
* हृदयस्य वामभागे प्लेहते प्लीहा, 'श्वन्मातरि'प्लव-धु-१३४०-पाणी मां ०५४ी मारनार ।
(उणा-९०२) इत्यनि निपात्यते । पक्षी.
प्लुत--.-१२४८-५क्षी अने भृगना वा गात्रसंप्लव ।
મારતી ચાલ. * प्लवते प्लवः ।
लङ्घन, पक्षिमृगगत्यनुहारक । प्लव-धु-१३५४-हे.
* प्लवनं प्लुतम् । पक्षिणां मृगाणां च गत्य. द्र० अजिह्वशब्दः ।
नुयायि । * प्लवते प्लवः ।
प्लुष्ट-घु-१४८६-मणे. प्लवग-धु-४७-श्री अमिनहन सामी भ. नु।
* पुष्ट, दग्ध, उषित । संछन, वह.
* प्लुष्यते प्लुष्टः । प्लवग-धु-१०३-सूना पुत्र.
प्सान-न.-४२४-मोननमा. 0 रेवन्त, अर्करेतोज, हयवाहन ।
द्र० अदनशब्दः । * प्लवमानो गच्छति प्लवगः ।
* प्सायते प्सानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org