________________
प्रक्रियाकोशः
फट-यु स्त्री- १३१५ - ३, सर्पानी ई. द्र० दवशब्दः ।
* स्फायते फट:, 'घटाघाटा' - ( उणा - १४१) ।। इति निपात्यते । पुंस्त्रीलिङ्गः । फण-पु-स्त्री- १३१५- ईला, सर्पानी ३. द्र० दवशब्दः ।
* फणति - विस्तारं गच्छति फणः । फटादयस्त्रयः पुंस्त्रीलिङ्गाः, फण नपुंसकं सस्मरुश्चान्द्राः । 'फणधर' - ५ - १३०४-२१०४ सर्प.
द्र० अहिशब्दः । फणभृत्-५-१३०३–अर्प, नाग.
द्र० अहिशब्दः ।
* फणं त्रिभर्ति फणभृत् ।
फणिन्--- ४८-सर्प - श्री पार्श्वनाथ लानु छन्. ( फणिन् ) - ५ - १३५१-मगर-४ण तु. [] मकर, ( शङ्कु ) ।
(कणिलता) - स्त्री - ११५५ - नागरवेल.
द्र० ताम्बूलीशब्दः ।
फरक - ५ - न.-७८३ ( शि. -१८) – ढाल, ३४.
द्र० अड्डनशब्दः ।
* फलति विशीर्यते फलम्, के फलकं फरकमपि पुंक्लीबलिङ्ग: । फल-न.-८६९-साल, ( ध्यान आहि ).
लाभ |
* फलति फलं कलान्तरादि । फल-न.-८९१-डोस, जनु नीयसु सोमडी
इजु .
फाल, कृषक, कुशिक | * फलति विदारयति फलम् । फल-पु-न. - ११३० - वृक्षाहिनु ३१. सस्य, 'शस्य' ।
* फलति फलं वृचादीनाम् पुंक्लीवलिङ्गः । फल - न . - १९८३ - डेरी वगेरे ३१ (शा). * फलं वार्त्ताक्यादेः ।
फ
Jain Education International
४९५
फल-न.-१४४६ - परिणाम, प्रयोजन. व्युष्टि ।
* फलति फलं प्रयोजनम् ।
फल -५ - १. - ७८३-ढाल, इ.
द्र० अड्डनशब्दः । * फलति - विशीयते
द्र० गन्धशब्दः ।
फलद-५ - १९१४ - वृक्ष.
फलम्,
पु क्लबलिङ्गः ।
फलकिन - ५- ६४१ - (शे. १३) यन्धन, सुपड
फलिन्
के फलकम् ।
० अहिपशब्दः | * फलं ददाति फलदः ।
फलपाकाव सानिका स्त्री- १११७-३० परियडव થતાં જે વૃક્ષ નાશ પામે તે ઘઉં-જવ-ડાંગર આદિ. * फलस्य पाकोऽवसानमस्याः फल्याकाव
सानिका ।
'फलपूर' - ५ - १९५० - श्री. द्र० बीजपूरशब्दः । 'फलभूमि' - ५ - ९४६ - अम्भ भूमि. फलवत्-५-१११६-३णवाणु (वृक्ष). ] फलिन, फलिन् ।
* फलमस्ति अस्य फलवान् मतुः । फलवन्ध्य-५-१११६-वांजियु वृक्ष. [] अबकेशी, ( अबकेशिन् ) । * फलैर्वन्ध्यः फलवन्ध्यः ।
फलादन-५ -१३३५ - पोपट .
द्र० प्रियदर्शनशब्दः ।
फलावन्ध्य - - १९१६ - अवश्य
* फलानि अत्ति फलादनः । मेधाव्यपि ।
तेषु वृक्ष.
For Private & Personal Use Only
फलेग्रहि । * फलैरवन्ध्यः ।
फलिन् - - १११६-जवाणु (वृक्ष).
फलवत्, फलिन ।
* फलमस्ति अस्य इनि फली ।
www.jainelibrary.org