________________
प्रौढवत्सा
प्रक्रियाकोशः प्रत्य -अ.-१५२८-५२३।मiत२.
0 अमुत्र ।
* प्रायण प्रेत्य । यथा 'अन्यो धनं प्रेत्य गतस्य भुङ्क्ते' । प्रेमन्-पु.--.-१३७७-स्नेह, प्रेम.
- प्रीति, स्नेह, हार्द ।
* प्रियस्य भावः कर्म वा प्रेम, पुक्लीबलिङ्गः, पृथ्वादित्वादिमनि 'प्रियस्थिर'- ७४/३८॥ इति प्रादेशः, प्रीयतेऽनेनेति वा 'मन्' (उणा-९११) ॥ इति मन् । प्रेमवती-स्त्री-५ १५ -(शि.-४१)-वासी पानी.
द्र० कान्ताशब्दः । प्रेयस्र--५१६-वहासो पति.
द्र० कान्तशब्दः ।
* अतिशयेन प्रियः प्रेयान् 'गुणाङ्गा'-1७३। ९।। इतीयसि 'प्रियस्थिर'-1७1४।३८॥ इति प्रादेशः । प्रेयसी-स्त्री-५१५-१६.सी पल्ली.
द्र० कान्ताशब्दः ।
* अतिशयेन प्रियः प्रेयान् गुणाङ्गा'--10॥३॥ ९॥ इतीयसि 'प्रियस्थिर'-10१४॥३८॥ इति प्रादेशः। ङ्यां प्रेयसी । प्रेषित-न.-१४९२-भोले.
10 प्रस्थापित, प्रतिशिष्ट, प्रहित ।
* 'इषच गतौ' प्रेष्यते स्म प्रेषितम् । (प्रेष्ठ)-पु-५१६-वलासो पति.
द्र० कान्तशब्दः । प्रेष्ठा-स्त्री-५१६-वहाली पत्नी.
ट्र० कान्ताशब्दः।
* अतिशयेन प्रिया प्रेष्ठा । प्रेष्य-पु-३६०-या४२, नो४२.
द्र० किङ्करशब्दः।
* प्रेषणीयः प्रेष्यः । प्रोक्षण--.-८३०-यज्ञ मां यतो ५शुन१५.
0 परम्पराक, शसन, [शमन शि. ७२)।
* प्रोक्ष्यते प्रोक्षण लक्षणया वधः, प्रोक्ष्य हि यज्ञे पशुहन्यते ।
प्रोज्जासन-.-३७०-हिसा.
द्र० अपासनशब्दः ।
* 'जसण् हिंसायाम्' प्रोज्जासनम् । प्रोत---.-६६७-१२त्र.
द्र० अंशुकशब्दः ।
* प्रकर्षणोयते प्रोतः, पसि गौडः, क्लीबे वाचस्पतिः । प्रोत-.-१४८७-५रावे.
0 उत ।
* प्रोयते स्म प्रोतम् । प्रोथ-पु-न.-१२४३-वोडातु ना. ___ * प्रोथते-चलति प्रोथ, वृत्तो नासान्तः प्रदेशः, 'कमि गाति'-(उणा-२२५) इति थः, पुक्लीबलिङ्गोऽयम् । प्रोथिन -५-१२३३-(श० १७८)-धो.
द्र० अर्वन्शब्दः । प्रोष्ठपदा-स्त्री-११५-उत्तरा भाद्रपद नक्षत्र
- अहिर्बुध्नदेवता, उत्तरभद्रपदा । ___* प्रोप्टो गौस्तस्येव पादावासामिति प्रोष्ठपदाः, प्रोष्टौ सारौ पादावासामिति वा, पूर्वभद्रपदा उत्तरभद्रपदाश्च प्रोष्ठपदा उच्यन्ते ।। प्रोष्ठी-स्त्री-१३४६-सह भ२७.
- शफर, श्वेतकोलक ।
* प्रोषति-दहति पित्तकारित्वात् प्रोष्ठी, 'वनिकणि-(उणा-१६२) ।। इति ठः । प्रौढ-पु-३४३-प्रतिमाanvil.
- प्रगल्भ, प्रतिभान्वित ।
* प्रोह्यते स्म प्रौढः । प्रौढ--.-१४९५-घायु वधेनु'.
0 प्रवृद्ध, एधित ।
* प्रवहति स्म प्रौढम् , 'प्रस्यैषैष्योदोदयूहे'।१।२।१४।। इत्यौत्वम् । प्रौढवत्सा-श्री-१२६७-सामा मतनी वियायेशी गाय.
- बस्कयिणी, (चिरप्रसूता), 'बष्कयणी' ।' * प्रौढो वत्सोऽस्याः प्रौढवत्सा चिरप्रसूतेत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org