________________
प्रिय वद प्रियवद-पु-३५१-प्रिय सोमनार.
0 शक्ल ।
* प्रिय वदति प्रियंवदः, 'प्रियवशाद् वदः'।५।१।१०७॥ इति खः । प्रियंवद--३५१-(शि. २३) प्रियवाही, हाता.
वदान्य, वदन्य [दानशील, प्रियवाच् शि. २३] | प्रियवाचू-धु-३५१-(शि. २३) प्रियqll, audl.
द्र. प्रियंवदशब्दः । प्रियवादिका-स्त्री-२९४-(शे० ८७) मगर वा . प्रियसत्य-न.-२६४-सत्य अने प्रिय क्यन.
- सूनृत ।
* प्रियं च तत् सत्यं च प्रियसत्यं वचनम् । प्रिया-स्त्री-५१५-पहासी स्त्री.
द्र० कान्ताशब्दः ।
* प्रीणाति प्रिया, 'नाम्युपान्त्य'-1५।१। ५४॥ इति कः। प्रियाल-पु-११४२-(शि. १०२) यारोडीनुं 3.
द्र० पियालशब्दः । प्रीणन-न.-१५०२-४२ ४२७, तृप्ति.
0 अवन, तर्पण ।
* प्रीण्यते प्रीणनम् । प्रीति-स्त्री-३१६-मान-६, भननी प्रसन्नता.
द्र० आनन्दशब्दः ।
* प्रीयते मनोऽस्यां प्रीतिः । प्रीति-स्त्री-१३७७-प्रेम, स्नेह
। स्नेह, प्रेमन, हार्द ।
* प्रीयते प्रीतिः । प्रीतिद-धु-३३१-विष४.
ट्र० प्रहासिन्शब्दः ।
* प्रीतिं ददातीति प्रीतिदः । पृष्ट-पु-१४८६-णे.
0 प्लुष्ट, दग्ध, उषित । * पुष्यते पृष्टः ।
अभिधानव्युत्पत्तिप्रेक्षा-स्त्री-३०९-भति, मुखि.
द्र० उपलब्धिशब्दः ।
* प्रेक्षण प्रेक्षा । प्रेता-स्त्री-७५८-67 यी, 3जी.
ट्र० दोलाशब्दः । ___* प्रेक्ष्यते प्रेला हिण्डोलकाख्यो । प्रेखा-स्त्री--१४८१-४ी डाली.
द्र० दोलाशब्दः ।
* प्रेङ्खणं प्रेङ्खा, आन्दोलनमपि । प्रेखित-न.-१४८०-सावे, .
द्र० अन्दोलितशब्दः ।
* प्रेतयते प्रेङ्खितम् । प्रेखोलन-न.-१४८१-बीना.
द्र० दोलाशब्दः ।
* प्रेडोल्यते प्रेङखोलनम् । प्रेखोलित न.-१४८०-सावे, पे.
द्र० अन्दोलितशब्दः ।
* प्रेजोल्यते प्रेझोलितम् । प्रेत-पु.-३७३-भरेतो.
द्र० उपगतशब्दः । *प्रेति स्म प्रेतः ।
प्रेत-यु-१३५८-ना२४ी, न२४मा उत्पन्न येस 0.
द्र० अतिवाहिकशब्दः ।
* प्रकर्षेण इताः प्रेताः । प्रेतगृह-न.-९८९-२मशान.
द्र० करवीरशब्दः । प्रेतपति-धु-१८४-यमन
द्र० अन्तकशब्दः । प्रेतवन-न.-९८९-२भान.
द्र० प्रेतगृहशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org