________________
प्रक्रियाकोशः
४९१
प्रियमधु
प्रास-धु-७८५-मालो.
कुन्त । * प्रास्यते प्रासः हस्तधार्य : शल्यः । प्रासक-धु-४८६-मारना पासा.
1 पाशक, अक्ष, देवन ।
* प्रास्यन्ते-क्षिप्यन्तेऽनेन प्रासकः । प्रासङ्ग-पु-७५७-नेत२, नवा वा७२७ माटेनी धूसरी.
- युगान्तर ।
* प्रसज्ज्यते वोढस्कन्धे प्रासङ्गः, 'घञ्युपसर्ग स्य'-- ।३।२।८६॥ इति दीर्घः। प्रासाय-धु-१२६१-वांस में यनार ह.
* प्रासङ्ग वहति प्रासड्यः । प्रासाद-धु-९९३-हेव महिर, रागनी मन.
D.[प्रसादन शि. ८६] ।।
* प्रसीदन्ति नयन-मनांसि अस्मिन्निति प्रासादः, 'घञ्युपसर्गस्य'-1३।२।८६॥ इति दीर्घः, प्रसादनोऽपि । प्रासिक-५-७७०-भासावा!.
- कौन्तिक ।
* प्रासः प्रहरणमस्य प्रासिकः, 'प्रहरणम्'-- ।६।४।६२॥ इतीकण ।। (प्राहारिक)-धु-७६२-पडेगार, शैनि
0 सेनारक्ष, सैनिक । प्राहने-अ.-१३७-प्रभात.
द्र. अहमुखशब्द: । प्रिय-५-८(प.)-21 श६समाउवाथी पतिवाय श६ मने छे.
0 वर, रमण, प्रणयिन्, ईश ।
* यथा-गौरीप्रियः शिवः । प्रिय-वाच्य-१४४५-सु.२, मनोह२.
द्र. अभिरामशब्दः। ___ * प्रीणाति प्रियम्, 'नाम्युपान्त्यनि-।५।११५४॥ इति कः वाच्यलिङ्गः।
(प्रिय)-पु-५१६-पति.
द्र० कान्तशब्दः। प्रियक-धु-११४४-मसन वृक्ष, ७१५.
द्र० असनशब्दः ।
* प्रियकः काम्यत्वात् । 'प्रियक'-.-११३८-४६५.
द्र० कदम्बशब्दः । 'प्रियक'-.-११९४-ग.
द्र० प्रियंगुशब्दः । 'प्रियक'-y-१२९४-मे प्रा२नी रणनीत. (प्रियङ्कर)-धु-९४-८मा अवय हेव. प्रियङ्गु-२-११७-सुगधी 48ो.
0 फलिनी, श्यामा 'महिलाह्यया, लता, गोवन्दनी, गुन्द्र, फली, विष्वक, सेना, गन्धफली, कारम्भा, प्रियक' । ____ * प्रिणाति प्रियङ्गः, स्त्रीलिङ्गः, 'प्रिक'-(उणा७६२) इत्यमुक् । प्रियङ्गु-२०-११७६-४iग, मेतर्नुस धान्य.
द्र०. कङ्गुशब्दः ।
* प्रिणाति प्रियङगुः, स्त्रीलिङ्गः । प्रियङगु-.-६४५-(शे. १३३) श२.
ट्र० कश्मीरजन्मनशब्दः । प्रियतमा-स्त्री-८-प.)-शासगात पत्नीવાચક નામ થાય છે.
कान्ता, वधू, प्रणयिनी, । * यथा शिवप्रियतमा पार्वती । प्रियदर्शन--1३३५-(शे. १९५) पोपट.
द्र० कीरशब्दः । प्रियप्राय-न.-२६४-मुशामत, मिथ्या वार કરવાં તે.
चटु, चाटु । * प्रियं प्रायेण बाहुल्येनाऽत्र प्रियप्रायम् । प्रियमधु--२२४-मणव.
द्र. अच्युताग्रजशब्दः । * प्रियं मधु मद्यमस्य प्रियमधुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org