________________
प्राचीनबहिष
४८८
अभिधानव्युत्पत्ति
प्राचीनबर्हिष-पु-१७१-४न्द्र.
द्र. अच्युताग्रजशब्दः ।
* प्राचीनमुख्या बहिषो दर्भा अस्य प्राचीनबर्हिः, यद् विष्णुपुराणे ---- "प्राचीनाग्राः कुशास्तस्य, पृथिव्यां विश्रुता मुनेः । प्राचीनबर्हिरभवत् , ख्यातो भुवि महाबलः ॥” प्राचीनावीत-८४५-31मा सभा ०५२ धारण કરેલી જનોઈ
* प्रागेव प्राचीनम् , आवीयते स्म आवीतम् , यन्मनुः-"प्रोद्धते दक्षिणे पाणाबुपवीत्युच्यते द्विजः । । मव्ये प्राचीनमावीती, निवीती कण्ठसज'ने ॥" (प्राचीश)---१७१-चन्द्र.
द्र० अच्युताग्रजशन्दः । प्राचेतस-पु-८४६-वामी सपि.
द्र० कविशब्दः ।
* प्रचेतसोऽपत्यं प्राचेतमः । प्राच्य-पु-९५२-शरावती नहीन ५ अने । દક્ષિણને દેશ.
* शरावत्याः सरितः पूर्वोत्तरेण वहन्त्या देशः पूर्वतो दक्षिणतश्च प्राच्यः । प्राजन-.-८९३-५शश, यामु४.
1 प्रतोद, प्रावयण, तोत्र, तोदन ।
* प्राजन्ति प्रेरयन्ति अनेन प्राजनम् । प्राजापत्य-धु-६९५-त्रि नामना प्रथम वासु.
* प्रज्ञा अस्त्यस्य प्राज्ञः, 'प्रज्ञाश्रद्धा'-७२। ३३|| इति णः, प्रज्ञ एवेति वा 'प्रज्ञादिभ्योऽण'1७/२।१६५॥ प्राशा-स्त्री-५२२ तीक्ष्ण भुद्धिवाणी स्त्री.
प्राज्ञी, (प्रजानती)।
* प्रज्ञा अस्ति अस्याः प्राज्ञा, 'प्रज्ञाश्रद्धा।७।२॥३३॥ इति णः ।। प्राज्ञी-स्त्री-५२२-समनहार २त्री, शाली.
र प्राज्ञी, (प्रजानती) ।।
* प्रजानाति प्रज्ञाद्यणि प्राज्ञी । प्राज्य-1.-१४२५-धा, मयु.
ट्र० अदभ्रशब्दः ।
* प्राज्यते-प्रकर्षण जायते वा प्राज्यम् , 'शिक्यास्यादय'- (उणा-३६४) ।। इति ये निपात्यते । प्राम्जल-पु-३७५-स२१, साहो.
ऋजु, अञ्जस । * प्राञ्जलयति-अञ्जलिं प्रबध्नाति प्राञ्जल:, प्राज्यते अभिगम्यते इति वा । प्राइविवाक-५-७२०-न्यायाधीश.
द्र० अक्षदर्शकशब्दः ।
* द्रष्टा-निणेता व्यवहाराणां ऋणादानादिन्यायानां, पृच्छतीत्येव शीलः प्राट् , 'विद्युद्द' ।५।२ 1८३।। इति क्विपि निपात्यते, प्राद चासौ विविधवाकश्च प्राइविवाकः । प्राण-पु.-७९६-५२म.
द्र० ऊर्जशब्दः ।
* प्राणनं प्राणः । प्राण-पु-१०६३-डीरामोण.
द्र० गन्धरसशब्दः ।
* प्राणिति अनेन प्राणः। प्राण-पु-११०८-प्राणवायु.
__* नासाग्रहृन्नाभिपादाङ्गुष्ठान्तगोचरः प्रकणानयति प्राणः, 'क्वचित्'-६।१।१७१॥ इति डः, प्रसरणेन अनित्यनेन वा । प्राण-पु-११०७-(श० १७१)-वायु, पवन.
द्र० अनिलशब्दः।
देव.
0त्रिपृष्ठ ।
* प्रजापते राज्ञोऽपत्यं प्राजापत्यः, 'अनिदमि'।६।१।१५॥ इति व्यः । प्राजितृ-पु-७६०-सारथि.
द्र० क्षत्तशब्दः ।
* प्रजति प्रेरयति प्राजिता । प्राक्ष-पु-३४१-विहान, रित.
द्र० अभिरूपशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org