________________
प्रक्रियाकोशः
४८७
प्राचीन
___* प्राश्नुते प्रांशु 'अशेरान्नोन्तश्च'- उणा-७१९) इत्युः । प्राक-अ.-१५३५ -पूर्व, पसi.
पुरा । * प्राञ्चति प्राक, यथा-'प्रागेव हरिणाक्षीणामुदीर्णो ।' प्राक-अ.-१५४२-(शि. २०१) पूर्व दिशा, देश અથવા પૂર્વ કાળ, प्राक-अ.-१४५९-(शि. 13०) प्रथम, पडे.
द्र० अग्रशब्दः । प्राकाम्य-.-२०२-छित प्राप्त थाय तेवी શકિત, અષ્ટ સિદ્ધિ પૈકી એક સિદિ.
* प्रकृष्टः कामोऽस्य प्रकामः, तद्भावः प्राकाम्यम् इच्छाऽनभिघातः, नाऽस्य भूतस्वरूपैमादिभिः । रिच्छाऽभिहन्यते, भूमावुन्मज्जति निमज्जति यथोदके । प्राकार-धु-९८०-ओट, हिस्सा.
- वरण, साल ।
* प्रकुर्वन्ति तमिति प्राकारः, 'घन्युपसर्गस्य'-- ।३।२।८६॥ इति दीघ: । प्राकाराग्र--.-९८१-टना २१.
कपिशीर्ष । * प्राकारस्याऽग्रं प्राकाराग्रम् । प्राकृत-५-९३२-भाभ२, नीय, यसरी .
द्र० इतरशब्दः ।
* प्रकृतौ भवः प्राकृतः, गुणाऽसंस्कृतः । (प्राकृत)-1.-२८५-प्राकृत भाषा प्रागल्भ्य-1.-५०९-स्त्रीयानां ७ भयत्न અલંકાર પૈકી ૧લે અલંકાર.
द्र० औदार्यशब्दः ।
* प्रागल्भ्य-प्रयोगे निःसाध्वसत्वम् । प्राग्ज्योतिष-(म.व.)-९१.६-यासाभ, भ३५ देश.
0 कामरूप । .
* प्राग ज्योतिषमत्र प्राग्ज्योतिषाः । प्राग्रहर-न.-१४३८-प्रधान, श्रे०७.
द्र० अग्रशब्दः ।
___* प्रकृष्टमग्रं हरति प्राग्रहरम् । 'प्राग्रय'-५-१४३९-भुम्य, प्रधान.
द्र० अग्रशब्दः । प्राग्वश-५-९९६-पत्नीशाला नाभनो मस्तिશાળાને આગલે ભાગ. ____* वंशः कुलं स्थूणा वा, प्राग् वंशोऽत्र प्राग्वंशः, पत्नीशालाख्यः अग्निशालाया आद्योभागः । 'प्राघाण'-धु-१०१०-मारल्याना आगगन भागमा કરેલે એટલે.
द्र० अलिन्दशब्दः । प्राघुण-.-४९९--अतिथि, भडभान.
द्र० अतिथिशब्दः ।
* प्राघुणति भ्राम्यति प्राघुणः । प्राघूर्णक-धु-४९९.-अतिथि, महेभान.
द्र० अतिथिशब्दः ।
* प्राघूर्णते प्राघूर्णकः । प्राङ्गण--.-१००४-मांगा
द्र० अङ्गशब्दः ।
* प्राङ्गति अत्र प्राङ्गणम्, 'तृकशु'-(उणा-१८७) इत्यणः, अङ्गणमपि । प्राच-न.-१६८-५' शाम उत्पन्न ये.
0 प्राचीन ।
* प्राञ्चतीति प्राकू । प्राची-२०ी-१६७---पूर्व दिशा.
0 पूर्वा, [अपरेतरा शे० ३०] ।
* प्रथममस्यामञ्चति आदित्यः इति प्राची, क्विपि 'अञ्चः' ।।४।३॥ इति डीः । प्राचीन--.-१६८-पूर्व दिशा मां उत्पन्न
थये.
प्राच । * प्रागेव प्राचीनम् । 'अदिक स्त्रियां वाऽञ्चः।७।१।१०७॥ इति स्वाथे ईनः । प्राचीन-पु-९८२-धरने तो अट वाय.
1 वाट, आवेष्टक, वृति ।
* प्रागेव प्राचीनम् । 'अदिक स्त्रियां वाऽञ्चः' ७।१।१०७।। इति स्वार्थ ईनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org