________________
प्रसव
अभिधानव्युत्पत्तिप्रस्रव-पु-३९६-शे. १८६) योमानी , | प्रहस्त-पु-५९६-६ायना ने. ઓસામણ.
0 चपेट, प्रतल, तल, तालिका, ताल । द्र० आचामशब्दः ।
* प्रसृतो हस्तः प्रहस्तः । प्रस्रवण-पु-१०२९-भात्यवान पत.
प्रहासिन्-'-३३१-विष. । माल्यवत् ।
द्र० केलिकिलशब्दः । * प्रस्रवति निर्झरैः प्रस्रवणः ।
* प्रहसतीत्येव शीलः प्रहासी । प्रस्रवण--.-१०९६-3), , नहानु हल
प्रहि-पु-१०९१-५ो. स्थान.
कूप, उदपान, अन्धु । 0 निझर, झर, सरि, उत्स, स्रव ।
* प्रहरति प्रहिः, 'नीवीप्रहृभ्यो डित्'-(उणा-- * प्रस्रवन्त्यनेन गिरयः प्रस्रवणम् ।
६१६) । इति इः, पुलिङ्गः । प्रस्राव-५-६३३-भूत्र, पेशाम.'
प्रहित-.-३९७-हाण. द्र० नृजलशब्दः ।
सूप, सूद । * प्रसूयते प्रस्रावः, 'प्रात् स्तुद्रुस्तोः'-५।३।
* प्रकर्षण हितं प्रहितम् । ६७॥ इति घन ।
प्रहित-धु-७७९-नामे (गाय). प्रस्राव-पु-३९६-(श. ५) यो सानो भांड.
निरस्त, (क्षिप्त)। ઓસામણ.
* प्रहीयते स्म प्रहितः क्षिप्त इत्यर्थः । द्र० प्रत्रवशब्दः ।
प्रहित-1.-१४९२-भासे. प्रहत-५-३४५-शस्त्राहि तत्वानी सारी.
0 प्रस्थापित, प्रतिशिष्ट, प्रेषित । - व्युत्पन्न, क्षुण्ण, संस्कृत ।
* प्रहीयते स्म प्रहितम् । * प्रहण्यते स्म प्रहतः ।
प्रहेलिका-स्त्री-२५९-गुप्त भाव सूयबना२ २४ प्रहर-पु-१४५-पहार, अहोरात्री ८ मा भाग
अव्य. याम ।
- प्रवल्हिका । * प्रहियतेऽस्मिन् कालसूचकं वाद्य प्रहरः,
* प्रहलयति-अभिप्राय सूचयति प्रहेलिका । 'पुन्नाम्नि घः'-५।३।१३०॥
सा शाब्दी आर्थी च । शाब्दी यथा-'पयस्विनीनां प्रहरण-1.-७७३-शस्त्र, इथियार.
धेनूनां, ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादश विक्रीय, - आयुध, हेति, शस्त्र, अस्त्र ।
गृहीत्वैकां गृहं गतः' ॥ आर्थी यथा-'जइ सासुआइ * प्रहरन्त्यनेन प्रहरणम् ।
भणिआ पियवासघर मि दीवयं देसु । ता कीस मुद्धडप्रहरण-.-७९६-यु, etd.
मुही, हिअयमि निवेसये दिटूठीं ।' द्र० अन्तकशब्दः । * प्रहरन्तेऽत्र प्रहरणम् ।
प्रह-५-३८५-तर५२, मास४त. प्रहषुल-पु-११७-भुध अ६.
द्र० आसक्तशब्दः । द्र० शब्दः ।
* प्रह्वयते-कार्य स्पध ते प्रहः, 'उपसर्गादातो * प्रहृष्यतीति प्रहलः, 'हृषिवृति'-(उगा-४८५)।
डोऽश्यः'-।।११५६॥ इति डः ।।
प्रह्लाद-पु-६९९-७ मा प्रति वासव. इत्यादिना उलः ।
* प्रह्लादते प्रहलादः ।
२. प्रहसन--.-२८४-नाटय प्रबनो मे
. * एकस्य बहूनां वा चरित प्रहस्यते यत्र तत्
प्रांशु---.-१४२९-यु. प्रहसनम्।
द्र० उच्चशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org