________________
प्रक्रियाकोशः
४८५
प्रस्मृत
प्रसूतिज-न.-१३७१-दु:५, पी31.
ट्र० अतिशब्दः ।
* प्रसूतेर्जात प्रसूतिजम् । प्रसून-११२४-३१, पुष्प.
द्र० कुसुमशब्दः ।
* प्रसूयते स्म प्रसूनम् , 'स्यत्यादि'--1४२ ७०॥ इति तस्य नत्वम् । प्रसत-५-५९८-असली, पसली.
0 प्रसूति ।
* प्रस्त्रियते स्म प्रसृतः । (प्रसृत)--८८६- मासी, पसली. प्रसृता-स्त्री-६१४-ध.
O जङ्घा, नलकिनी।
* प्रसरति स्म प्रसृता । प्रसूति-स्त्री-५९८-अ Aveी, पसी.
0 प्रसृत । * प्रस्रियते प्रसृतिः, 'स्त्रियां क्तिः'-५।३।
प्रस्तार--११११- पासवाणुस.
0 तृणाटवी, झष ।
* प्रस्तीर्यते प्रस्तारः । प्रस्ताव-पु-२५४-५७२९१.
1 प्रकरण ।
* प्रस्तूयते प्रस्तावः, 'प्रात् स्नुद्रुस्तोः'-1५।३ १६७।। इति पञ् । प्रस्ताव-धु-१५०९-समय, अवस२, प्रसा.
द्र० अन्तरशब्दः । ___* प्रसङ्गेन स्तूयते प्रस्तावः, 'प्रात् स्तुद्रुस्तोः'1५।३।६७॥ इति पञ् । प्रस्तावौचित्य- न.-६७-देशाने अविरोधी પ્રભુની વાણીને ૧૫ મે ગુણ.
0 प्रस्तावौचित्यं - देशकालाव्यतीतत्वम् । प्रस्थ-पु.-८८६-यारे 33 प्रभा.
* चतुर्भिः कुडवैः प्रतिष्ठते प्रस्थः पुतलीबलिङ्गः । प्रस्थ-न.-१०३५-पत्थर
. स्नु, सानु ।
* प्रतिष्ठन्तेऽस्मिन् समभूभागत्वात् प्रस्थम् । प्रस्थान-न.-७८९-अयाए यात्रागमन.
द्र० अभिनिर्याणशब्दः ।
* प्रस्थीयते स्थानात् चल्यते प्रस्थानम् । प्रस्थापित--.-१४९२-भाइसेतु
[1 प्रतिशिष्ट, प्रहित, प्रेषित ।
* प्रस्थाप्यते स्म प्रस्थापितम् । प्रस्फोटन-न.-१०१७-छ।istढी नाव ते
० पवन ।
* प्रस्फोट्यते-असारं बहिष्क्रियते प्रस्फोटनं, निर्बुसीकरणम् । प्रस्फोट-घुन.-१०१८-सूप
0 शूर्प (सूप)।
* प्रस्फोटयतेऽनेन प्रस्फोटनम्, पुंक्लीबलिङ्गः, धान्यादिनिष्पवनभाण्डमित्यर्थः । प्रस्मृत-न.-१४९५-(शि. १३५) पीसरी गये.
0 विस्मृत, अन्तर्गत ।
प्रसेवक-धु-२९१-चालानी नायेनो नाl, ४पात्र.
0 ककुभ ।
* प्रसीव्यते प्रसेवः, स्वार्थ के प्रसेवकः । प्रसेवक-धु-९१२-थेसी, यजी.
- स्यूत ।
* प्रसीव्यते प्रसेवः, के प्रसेवकः, वस्त्राद्यावपनम् । प्रस्कन्न-धु-८०६-पतित, ५डेसो.
पतित । * प्रस्कन्दते स्म प्रस्कन्नः । प्रस्तर-पु-१०३५-पत्य२.
द्र० अश्मनशब्दः ।
* प्रस्तीर्यते प्रस्तरः । प्रस्तर-पु-६८२-(शि.-५६) ५i1 वि. नी शय्या .
0 संस्तर, स्रस्तर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org