________________
प्रसर
वैजयन्ती तु - 'प्रभोऽस्त्री वलात्कारः' इति पुंस्य
प्याह ।
प्रसर- ५ - ४९५-वे.
द्र० जवशब्दः ।
* प्रसरण प्रसरः, बाहुलकादम् । प्रसल - - १५६ - हुमन्त ऋतु, भागशर मने પેષ માસ.
हेमन्त, रौद्र, [हिमागम शे. २५ ] | * प्रकर्षेण सलति प्रसलः ।
प्रसव - ५ - ५४१-०४-भ.
विजनन ।
* प्रसवन प्रसवः ।
प्रसव - ५ - १९२५-ल, पुष्प.
द्र०
कुसुमशब्दः ।
* प्रसूयते प्रसवः, 'युवर्ण' --|५|३|२८|| इत्यल् ।
प्रसवबन्धन - न.- ११२७-३- व. नुं डी. वृन्त ।
* प्रसवः - पुष्पादिस्तस्य बन्धनं यत्कात्यः' बन्धनं पुष्पफलयोवृ ' न्तमाहुः । '
प्रसव्य-न. - १४६५ - विपरीत, प्रतिक्षण, अझटु.
द्र० अपष्ठुशब्दः ।
* प्रगतं सव्यात् प्रसव्यम् ।
प्रसह्य - अ. - १५३९-७४थी मात्अस्थी.
* प्रसहनं पूर्व प्रसह्य । यथा - ' प्रसह्य वित्तानि हरन्ति चौराः । '
प्रसादन - 1. - ३९५ - लोन, आत.
द्र० अन्नशब्दः ।
* प्रसाद्यतेऽनेनात्मा प्रसादनम् ।
प्रसादन-५-९९३- (शि. ८६ ) - हेव भहिर, रान्मनेो
महेस.
प्रासाद । प्रसादना - स्त्री-४९६-सेवा, लठित.
द्र० आराधनाशब्दः ।
* प्रसाद्यते प्रसादना ।
४८४
Jain Education International
प्रसाधन - न.- ६३६ - शणगार, असं अर. मण्डन, प्रतिकम'न् । * प्रसाध्यतेऽनेन प्रसाधनम् । प्रसाधन- ५- ६८८-सी, सी. कङ्कत, केशमार्जन ।
* प्रसाध्यन्ते केशा अनेन प्रसाधनः । प्रसार- ७९१ - घास, पाणी, लाउडा वगेरे માટે સૈન્યની બહાર જવું તે,
* सैन्याद् बहिस्तृणजलाद्यर्थ प्रसरणं - गमनं प्रसारः, यल्लक्ष्यम् -'नीरुद्धवीवधाऽऽसार प्रसारागा इव व्रजम् ' अमरस्तु - 'स्यादासारः प्रसरणम्' इत्याह, तच्चाऽर्थशास्त्रेण न संवदतीति नादृतम् । प्रसारिन - ५ - ३९० - प्रसरनार, विस्तार पामनार, ईसानार.
अभिधानव्युत्पत्ति
विसृत्वर, विसृमर, विसारिन् । * प्रसारी 'विपरिप्रात् सते :- १५ | २|५५ ॥ इति घिनण् ।
प्रसित - ५ - ३८५- तत्पर, आसत.
द्र० आसक्तशब्दः ।
* प्रसिनोति स्म प्रसितः ।
प्रसीदिका - स्त्री - १९१३ - गीयो, नानी वाडी,
[] क्षुद्राराम |
* प्रसीदति मनोऽस्यां प्रसीदिका, पृषोदरादित्वात् । प्रसू-स्त्री-५५७-भाता, जननी.
द्र० अम्बाशब्दः ।
* प्रसूते प्रसूः । प्रभू - स्त्री - १२३३ - घोडी.
वडवा, अश्वा, वामी, [अर्वती शे. १८० ] | * प्रसूते प्रसूः, स्त्रीलिङ्गः । प्रसूति - स्त्री - ५४२- संतति, छोउरु.
द्र० अपत्यशब्दः । * प्रसूयतेऽसौ प्रसूतिः ।
प्रसूतिका - स्त्री - ५३९ सुवावडी स्त्री.
विजाती, प्रजाता, जातापत्या । * प्रसूते स्म प्रसूता सैव प्रसूतिका, प्रजाता सुतिरस्य वा ।
For Private & Personal Use Only
www.jainelibrary.org