________________
प्रक्रियाकोशः
प्रसभ
* प्रवीयते प्रवेणिः, 'कावा--' (उणा-६३४) ।। इति णिः, यां प्रवेणी । प्रवेतृ-पु.-७६०-सारथी.
द्र० क्षत्तशब्दः ।
* प्राजति प्रवेता, 'त्रऽनेवा' ।४।४।३।। इति विकल्पेन वीरादेशः । प्रवेल-पु-११७२-पी भग.
0 वसु, खण्डीर, जय, शारद ।
* प्रवेलति प्रवेलः, पीतवर्ण': मुद्गः । प्रवेश-पु-१५००-प्रवेश, म६२ .
0 अन्तर्विगाहन ।
* प्रवेशन प्रवेशः । प्रवेशन--९९३-प्रवेश ६२, भुज्य ६२वान.
। सिंहद्वार ।
* प्रविश्यतेऽनेन प्रवेशनम् । प्रवेष्ट-पु-५८९-भुन, हाथ.
- भुज, बाहु, दोस , वाहा ।
* प्रवेष्टते प्रवेष्टः । 'प्रव्यक्त'----१४६७-२५८.
द्र० उल्बणशब्दः । प्रव्रज्या-बी-८१-(शि.-६)-दीक्षा
- व्रतादान, परिव्रज्या, तपस्या, नियमस्थिति । प्रशसा-श्री-२७०-वमा, स्तुति.
द्र० अर्थवादशब्दः । प्रशमन-1.-३७०-हिसा.
द्र० अपासनशन्दः ।
* प्रशमेः प्रशमनम् । प्रशस्त--.-८६-(शि. ५)-त्या.
द्र० कल्याणशन्दः । प्रशस्यता-स्त्री-६८-प्रशसाने पात्र प्रभुनी वाणीने ૨૧ મો ગુણ.
* प्रशस्यता-उक्तगुणयोगात् प्राप्तश्लाध्यता । प्रश्न--२६३-५७ ते, सवास.
द्र० अनुयोजनशब्दः ।
* प्रच्छन प्रश्नः, यजिस्वपि'-1५।३।८।। इति नः । प्रश्नव्याकरण-न.-२४४-१ १ २ ४॥ १० मग भूत्र.
* प्रश्नः-पृच्छा तन्निर्वचन व्याकरण प्रश्नव्याकरणम् , तत्प्रतिपादको ग्रन्थोऽपि प्रश्नव्याकरणम् । प्रश्रित-पु-४३१-विनय, नत्र.
विनीत, निभत । * प्रश्रयति स्म प्रश्रितः । प्रष्ठ-.-४९९-भग्रेस२, नाय४.
द्र० अग्रतःसरशब्दः ।
* प्रतिष्ठते प्रष्ठः 'प्रष्ठोऽग्रा'२।३।३२।। इति प्रत्वम् । प्रष्ठ-.--१४३९-प्रधान, श्रेष्ठ.
द्र० अग्रशब्दः ।
* प्रतिष्टते प्रष्ठः, ‘प्रष्ठोऽग्रगे'-२।३।३२॥ इति षत्वम् । 'प्रष्ठवाह'-पु-१२६० ---सन्यास भाटे यांसरे જેડેલે નવો બળદ. प्रष्ठोही-स्त्री-१२६६-गलिसी गाय.
गर्भिणी, 'पाठोही' (बालगर्भिणी)। ____* प्रष्टं वहति प्रष्ठोही, गौरादित्वात् डीः । 'प्रष्टीही वालगभिणी' इत्यमरः । प्रसङ्ग---७८२-(शे. १४५)-तलवार.
द्र० असिशब्दः । प्रसन्न-.--१०७१-निम (पा).
। अच्छ ।
* प्रसीदति स्म प्रसन्नम् । प्रसन्ना-स्त्री-९०३-महिरा.
द्र० अब्धिजाशब्दः ।
* प्रसीदत्यच्छत्वात् प्रसन्ना । प्रसभ-.-८०४-मसाला, सम.
बलात्कार, हट। * प्रगता सभा अत्र प्रसभम् , सभया युक्तायुक्तविचारो लक्ष्यते, क्लीबलिङ्गोऽयम् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org