________________
प्रवह
४८२
अभिधानव्युत्पत्तिप्रवह-धु-१५१४-१॥ वगेरेनु महारा. प्रवाह-५-१०८७-प्रवाह
* प्रवहन्त्यनेन प्रवहः, गोचरसञ्चर'-५।३। 0 ओघ, वेणी, धारा, रयस् । १३१॥ इति घः ।
* प्रवहन्त्यनेन प्रवाहः । प्रवहण--.-७५३-५४, ५वा २थ, । प्रवाहिक यु-१८८-(शे० ३८)-राक्षस. पासनी.
द्र० असृक्पशब्दः । - कीरथ, डयन, रथगर्थक ।
प्रवाहिका-खी-४७१-- राना रोग, सखशी. * प्रवहन्त्यनेन पोह्यते वा प्रवहणम् ।
ग्रहणीरुज । प्रवहण-.-८७६-(शि. ७७)-वा
* मलप्रवहण प्रवाहिका। द्र० पोतशब्दः ।
प्रविदारण-न-७९७-युद्ध, 15. प्रवल्हिका-स्त्री-२५९-सिस, गुप्त भाव
द्र० अनीकशब्दः । वाणु अव्य.
* प्रविदार्य तेऽत्र प्रविदारणम् । 0 प्रहेलिका।
प्रवीण-पु-३४२-प्रवीणशियार. * प्रवल्हते-प्राधान्यं भजते प्रवल्हिका ।
द्र० अभिज्ञशब्दः । प्रवाच-पु-३४६-मोसामा ४२.
* प्रक। वीयते गम्यते प्रवीणः, 'वीहा-' वारिमन् , वाचोयुक्तिपटु, समुख, (सव
(उगा-१८३) ।। इति णक । चन), वावदूक ।
प्रवृति-स्त्री-२६०-वाता. * प्रकृष्टा वागस्य प्रवाक् ।
0 वार्ता, वृत्तान्त, उदन्त ।
___ * प्रवर्तते जनोऽनया प्रवृत्तिः । प्रवाल-धु-न.-२९१-पीयानो वयसो ६.
प्रवृत्ति-स्त्री-१२२३-दायीना स्यमाया तु * वीणाया दण्डः, प्रवलति प्रवालः, पुक्लीब
पाणी. लिङ्गः, ज्वलादित्वाद् णः । यत् शाश्वत:--"प्रवालो
मद, दान। वल्लकीदण्डे, विद्रमे नवपल्लवे ।" ।
* प्रवत'तेऽनया प्रवृत्तिः । प्रवाल-धुन.-१०६६-५२वाणां.
प्रवृद्ध-न.-१४९५-
धालु, प्रौद. विद्रुम, रक्ताङ्ग, रक्तकन्द, हेमकन्दल ।
0 एधित, प्रौढ । * प्रवलति प्रवालम् , पुंक्लीबलिङ्गः, ज्वलादित्वात्
* प्रवर्द्धते स्म प्रवृद्धम् । णः, प्रवते अब्धेल वा 'चात्वाल'-(उणा-४८०)॥ प्रवेक-न.-१४३८-भुज्य, प्रधान, इति निपात्यते ।
द्र० अग्रशब्दः । प्रवाल-पुन.-११२४-नवीपण.
* प्रकृष्टो वेकः पृथक्त्वमस्य प्रवेकम् । ___ * किसलये नवे प्रवलति प्रवालः, पुक्लीब- (प्रवेणि)-स्त्री-५७०-ail. लिङ्गः, ज्वलादित्वात् णः ।
- वेणि, (वेणी), प्रवेणी । प्रवासन-1.-३७१-हिसा.
प्रवेणी-स्त्री-५७०-वे. द्र० अपासनशब्दः ।
0 वेणि, (वेणी, प्रवेणि)। * प्रवसतः प्रयुक्तिः प्रवासनम् ।
* प्रकृष्टा वेणिः प्रवेगी । प्रवासिन्-.-४९३ --भुसा३२.
प्रवेणी-स्त्री-६८०--, हाथा वि.१२ नामद्र० अध्वगशब्दः ।
વાનું વસ્ત્ર. * प्रवसनशीलः प्रवासी ।
द्र० आस्तरशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org