________________
प्रक्रियाकोश:
४८१
प्रवह
प्रयास-धु-३२०-था, परिश्रम, ४१२त.
द्र० आयासशब्दः ।
* प्रयसन प्रयासः ।। प्रयुत-.-. ८७३-10 सास..
* दश लक्षाणि प्रयुतम् , पुक्लीबलिङ्गः । प्रयोग-धु-१५१०-प्रयोग, आयनो मारन..
[ प्रत्युत्क्रम, (प्रत्युत्क्रान्ति) । _* कर्मारम्भे प्रयुक्तिः प्रयोगः, प्रकृष्टयुद्धार्था प्रत्युत्क्रान्तिर्वा । प्रयोजन--.-१५१४-आय.
0 कार्य, अर्थ, कृत्य ।
* प्रयोजयति प्रयोजनम् । प्ररोह-.-१११८-2 , एगी.
- अङ्कुर, अङ्कर, रोह ।
* प्ररोहति प्ररोहः । (प्रलम्बध्न)---२२४-मजदेव, णना भोट मा.
द्र० अच्युताग्रजशब्दः । प्रलम्बभिद्-पु-२२४-व न भोटा मा.
ट्र० अच्युताग्रजशब्दः ।
* प्रलम्ब भिनत्ति प्रलम्बभित् । प्रलम्बाण्ड-.-४५७-सांमा सशिवा।
मुष्कर । * प्रलम्बावण्डौ अस्य प्रलम्चाण्डः । प्रलय-पु-१६१-प्रलय , क्षय.
द्र० कल्पशब्दः ।
* प्रलीयते जगदत्र प्रलयः । प्रलय-धु-३०७-भू .
0 अचेष्टता, (मूर्छा)।
* प्रलीयते क्रियाऽत्र प्रलयो मूच्छेत्यर्थः । प्रलाप -२७५-२० विनानु मालते.
* प्रलपन प्रलापः, अनर्थकं वचः । प्रलापिन्-'.-२२५-(श. ७७) पणदेव.
. अच्युताग्रजशब्दः । अ. ६१
प्रलोभ्य-धु-५७०-(शे. ११८) निमश.
शीषण्य, शिरस्य । प्रवङ्ग-पु-१२९२-(शि. ११४) वानर, वांरी.
द्र० कपिशन्दः । प्रवण-५-३८५-तत्५२, आसत.
द्र० आसक्तशब्दः ।
* प्रर्षेण वनति सम्भजते प्रवणः । प्रवयण--.-८९३-५ , सामु.
0 प्रतोद, प्राजन, तोत्र, तोदन ।
* प्राजन्ति प्रेरयन्त्यनेन प्रवयणम् , "त्रने-वा" ॥४॥४३॥ इति विकल्पेन वीरादेशः । प्रवयम्-५-३३९-स्थवि२, १६.
1 वृद्ध, स्थविर, जरत् , जरिन् , जीर्ण, यातयाम, जीन ।
* प्रगतंवयो यौवनमस्य प्रवयाः । प्रवर-धु-११७३- भग
- वासन्त, हरिमन्थज, शिम्बिक ।
* प्रवियते प्रवर, कृष्णमुद्गः । प्रवर-न.-१४३८-भुम्य, प्रधान.
द्र० अग्रशब्दः ।
* प्रत्रियते प्रवरम् , 'युवर्ण'--1५।३॥२८॥ इत्यल् । प्रवर-न.-६४० (शे. 13०) ५२, अगर.
द्र० अगरुशब्दः । प्रवरवाहन-(६. व.- -१८२-(शे.-३६)સ્વર્ગના વિદ્ય.
द्र० अग्धिजशब्दः । प्रवग'-पु-८३६-यज्ञानि, होम भाटेना अनि.
0 होमामि, महाज्वाल, महावीर ।
* प्रवृज्यते पापमनेन प्रवर्ग: । प्रवर्ह-न.-१४३८-भुथ्य, प्रधान,
द्र० अग्रशन्दः ।
* प्रकृष्टो वह:-परिच्छदोऽस्य प्रवहम् , प्रवहति वद्धते प्राधान्यं भजतीति वा, प्रब हत्युद्यच्छतीति वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org