________________
प्रथमम
* प्रमथन्ति अरीन् प्रमथाः ।
प्रमथन - न - ३७० - हिंसा
द्र० अपासनशब्दः । * मथे विलोडने प्रमथनम् । प्रमथपति- ५ - १९९-४२.
द्र० अट्टहासिन्शब्दः । * प्रमथानां पतिः प्रमथपतिः । (प्रमथाधिप) -- २०७ - २५२.
द्र० अट्टहासिन्शब्दः ।
प्रमद - ५ - ३१६-भननी प्रसन्नता, दुर्ष.
द्र० आनन्दशब्दः । * प्रमदनं प्रमदः ।
प्रमदवन-न. - १११३ - रामने डीडा उखानो
भाग.
* आक्रीडोद्यानं राज्ञामन्तः पुरयोग्यं प्रमदार्थ प्रमदानां वा वनं प्रमदवनम् 'ङयापो' हुलम्' | २|४|१९|| इति ह्रस्वः । प्रमदा- स्त्री - ५०५- भ्रष्ट महवाणी स्त्री.
द्र० अङ्गनाशब्दः |
* प्रकृष्टो मदः कामवेगोऽस्याः प्रमदा | प्रमनस-पु-४३५-प्रसन्न मनवाणी.
हर्षमाण, हृष्टमानस, विकुर्वाण | * प्रहृष्ट मनोऽस्य प्रमनाः । प्रमय - पुन. - ३७० - बिसा.
द्र० अपासनशब्दः । * 'मी हिंसाया' - मलि प्रमयः, पुंकलीबलिङ्गः, 'कदनं प्रमयोऽस्त्रियाम्' इत्यमरशेषः । प्रमर्दन- २१९ (शे. ७य) विषणु कृष्ण द्र० अच्युतशब्दः ।
( प्रमातामह) - पुं- ५५७ - भाताभना पिता. * मातामहस्य पिता प्रमातामहः । प्रमाद-- १३८२-प्रभात, अनवधानयालु.
अनवधानता । * प्रमदनं प्रमादः ।
Jain Education International
४८०
प्रमापण - न . - ३७० - - दिसा.
द्र० अपासनशब्दः ।
* मीनातेरेव स्वार्थे णिचि 'मिग्मीगोऽखलचलि'-१४।२।८ ॥ इत्यात्वेऽनटि च प्रमापणम् । प्रमीत- ५ - ३७३ - भो, मृत्यु पामेअ. द्र० उपगतशब्दः । * प्रमीयते स्म प्रमोतः ।
अभिधानव्युत्पत्ति
प्रमोला - स्त्री - ३१३- निद्रा, अध, तन्द्रा द्र० तन्द्राशब्दः ।
* प्रमीलन्तीन्द्रियाण्यस्यां प्रमीला ।
प्रमुख - न. -मुख्य, प्रधान, श्रेष्ठ.
द्र० अग्रशब्दः ।
* प्रकृष्ट मुखमस्य प्रमुखम् ।
प्रमृत- न . - ८६६ (शि. ७६ ) - येती. अनृत, कृषि | प्रमेह - ५ - ४७० -
[] (मेह), बहुमूत्रता ।
* प्रमेहति - मूत्रयति अमेन प्रमेह: । प्रमोद - ५ - ३१६ - मानं ६, ८५.
भूत्रतानो रोग
द्र० आनन्दशब्दः ।
* प्रमोदनं प्रमोदः ।
प्रमोदित - ५ - १९०- (शे.-४०)- भेरहेव.
द्र० इच्छावसुशब्दः ।
प्रयस्त- न. -४११-सारी रीते संस्ारित अन्न, પકવાન વગેરે.
D सुसंस्कृत ।
* परिव्ययपाकादिना प्रयत्नसाध्यं
सुष्ठु संस्कृतम् ।
प्रयाणक-न. - ७८९ - प्रयाग, गमन.
नीवाक ।
* प्रयमन प्रयामः ।
For Private & Personal Use Only
प्रस्थान, गमन, व्रज्या, अभिनिर्याण, यात्रा । * प्रयायते प्रयाणम्, स्वार्थे के प्रयाणकम् | प्रयाम - ५ - १५१८ - मधवारी ४२वा भाटे धान्यने એકઠું કરનાર.
प्रयस्तम्,
www.jainelibrary.org